तद्धिताधिकारे अपत्यर्थविचारः

Authors(1) :-अन्नपूर्णा कर

तद्धिते पक्षद्वयं वर्तते। एकः प्रातिपदिकात् तद्धितोत्पतिपक्षः, अपरः सुबन्तात् तद्धितोत्पतिपक्षः। तत्रय स्वार्थप्रत्ययाः भवन्ति तत्र प्रातिपदिकात् सुबुत्पत्तिपक्षः। अस्य सर्वत्र सुबन्तात् तद्धितोत्पत्तिः ज्ञेया। अतः तद्भितप्रयोगसाधुत्वप्रदर्शनवेलायां ‘प्रातिपदिकत्वात् सुपो लुकि’ इवं सर्वमेव ध्येयम् ।

Authors and Affiliations

अन्नपूर्णा कर
शोधछात्राः, व्याकरणविभागः,राष्टियसंस्कृतविश्वविद्यालयः, तिरूपतिः

तद्धिताधिकारः, अपत्यर्थविचारः, समर्थः, पदविधिः, अपरः।

  1. अष्टा. 4-1-82
  2. अष्टा. 4-1-95
  3. अष्टा..4-1-92
  4. अष्टा 4-1-84
  5. अष्टा.1-2-46
  6. अष्टा.2-4-71
  7. अष्टा.1-4-18
  8. अष्टा.1-4-18
  9. अष्टा. 4-1-85
  10. अष्टा.1-3-7
  11. अष्टा.6-4-148
  12. .अष्टा.7-2-118
  13. अष्टा.4-1-15
  14. अष्टा.6-4-144
  15. अष्टा. 4 -1-86

Publication Details

Published in : Volume 6 | Issue 3 | May-June 2023
Date of Publication : 2023-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 74-76
Manuscript Number : SHISRRJ23649
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

अन्नपूर्णा कर, "तद्धिताधिकारे अपत्यर्थविचारः", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 6, Issue 3, pp.74-76, May-June.2023
URL : https://shisrrj.com/SHISRRJ23649

Article Preview