Manuscript Number : SHISRRJ23649
तद्धिताधिकारे अपत्यर्थविचारः
Authors(1) :-अन्नपूर्णा कर तद्धिते पक्षद्वयं वर्तते। एकः प्रातिपदिकात् तद्धितोत्पतिपक्षः, अपरः सुबन्तात् तद्धितोत्पतिपक्षः। तत्रय स्वार्थप्रत्ययाः भवन्ति तत्र प्रातिपदिकात् सुबुत्पत्तिपक्षः। अस्य सर्वत्र सुबन्तात् तद्धितोत्पत्तिः ज्ञेया। अतः तद्भितप्रयोगसाधुत्वप्रदर्शनवेलायां ‘प्रातिपदिकत्वात् सुपो लुकि’ इवं सर्वमेव ध्येयम् ।
अन्नपूर्णा कर तद्धिताधिकारः, अपत्यर्थविचारः, समर्थः, पदविधिः, अपरः। Publication Details Published in : Volume 6 | Issue 3 | May-June 2023 Article Preview
शोधछात्राः, व्याकरणविभागः,राष्टियसंस्कृतविश्वविद्यालयः, तिरूपतिः
Date of Publication : 2023-06-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 74-76
Manuscript Number : SHISRRJ23649
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ23649