Manuscript Number : SHISRRJ236515
राष्ट्रीयशिक्षानीतौ 2020 इत्यस्यां मूल्यानि
Authors(1) :-ममता छात्राणां व्यक्तित्वस्य सर्वाङ्गीणविकासे सहायकानि यानि अपेक्षितानि धार्मिक-सामाजिक-राजनैतिक-लोकतान्त्रिक-संवैधानिक-सांस्कृतिक-भौगोलिक-आर्थिकेत्यादीनि मूल्यानि भवन्ति। तेषां सम्यक् संयोजनं राष्ट्रीयशिक्षानीतौ तत्र 2020 इत्यस्यां कृतमस्ति। एतासां सर्वासां शिक्षासम्बद्धनीतीनां सम्यक् क्रियान्वयनाय राष्ट्रीयपाठ्यचर्यासंरचना 2023 NCERT इत्यनेन प्रस्तुता।
ममता धार्मिकः, सामाजिकः, राजनैतिकः, लोकतान्त्रिकः, संवैधानिकः, सांस्कृतिकः, भौगोलिकः, राष्ट्रीयशिक्षा, मूल्यानि।
Publication Details Published in : Volume 6 | Issue 5 | September-October 2023 Article Preview
असि. प्रोफेसर, शिक्षापीठ, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालय, नवदेहली।
Date of Publication : 2023-09-11
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 53-55
Manuscript Number : SHISRRJ236515
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ236515