राष्ट्रीयशिक्षानीतौ 2020 इत्यस्यां मूल्यानि

Authors(1) :-ममता

छात्राणां व्यक्तित्वस्य सर्वाङ्गीणविकासे सहायकानि यानि अपेक्षितानि धार्मिक-सामाजिक-राजनैतिक-लोकतान्त्रिक-संवैधानिक-सांस्कृतिक-भौगोलिक-आर्थिकेत्यादीनि मूल्यानि भवन्ति। तेषां सम्यक् संयोजनं राष्ट्रीयशिक्षानीतौ तत्र 2020 इत्यस्यां कृतमस्ति। एतासां सर्वासां शिक्षासम्बद्धनीतीनां सम्यक् क्रियान्वयनाय राष्ट्रीयपाठ्यचर्यासंरचना 2023 NCERT इत्यनेन प्रस्तुता।

Authors and Affiliations

ममता
असि. प्रोफेसर, शिक्षापीठ, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालय, नवदेहली।

धार्मिकः, सामाजिकः, राजनैतिकः, लोकतान्त्रिकः, संवैधानिकः, सांस्कृतिकः, भौगोलिकः, राष्ट्रीयशिक्षा, मूल्यानि।

  1. National curriculum framework for school education 2023, N.C.E.R.T New delhi.
  2. राष्ट्रीय शिक्षा नीति-2020 शिक्षा मन्त्रालय भारत सर्वकार।
  3. मणिः डॉ. वाचस्पति नाथ झा “शिक्षायाः दार्शनिकसामाजिकाधाराः” वर्षम्, 2018, प्रथम संस्करण, पोद्दार पब्लिकेशन, तारा कालोनी, छित्तूपुर, वाराणसी।
  4. मणिः डॉ. वाचस्पति नाथ झा, पाठ्यचर्या विद्यालयश्च, वर्षम्-2016, प्रथम संस्करण, वीर बहादुर पब्लिकेशन, साउथसिटी, रायबरेली रोड, लखनऊ।
  5. वर्मा वैद्यकाश, अधिनीति शास्त्र के मुख्य सिद्धान्त, एलाइड पब्लिशर्स, प्राइवेट लिमिटेड, वर्ष- 1987, प्रथम संस्करण, नईदिल्ली।
  6. शर्मा.आर,ए. मानव मूल्य एवं शिक्षा आर. लाल. बुक डिपो, मेरठ।

Publication Details

Published in : Volume 6 | Issue 5 | September-October 2023
Date of Publication : 2023-09-11
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 53-55
Manuscript Number : SHISRRJ236515
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

ममता, "राष्ट्रीयशिक्षानीतौ 2020 इत्यस्यां मूल्यानि ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 6, Issue 5, pp.53-55, September-October.2023
URL : https://shisrrj.com/SHISRRJ236515

Article Preview