गीतवीतरागेऽलङ्कारविमर्शः

Authors(1) :-जगदीश नस्कर

संस्कृतकाव्येषु गीतिकाव्यानामुच्चस्थानं वर्तते। गीतिकाव्येषु अन्यतमं वर्तते श्रीजयदेवेन विरचितं श्रीगीतगोविन्दम्। श्रीगीतगोविन्दस्य साहित्यकला - नैपुण्यमतीवसमृद्धं वर्तते। राधाकृष्णयोः प्रेमकथाधारेणएतत्काव्यं विरचितमस्ति। परवर्तिनि समये श्रीगीतगोविन्दगीतिकाव्यमाधारीकृत्य अनेकानि काव्यानि विरचितानि। एतेषु अन्यतममस्ति अभिनवचारुकीर्तिपण्डिताचार्येण विरचितं “गीतवीतरागगीतिकाव्यम्” वा “बाहुवलिस्वाम्यष्टपदी”। एतदेकं जैनकाव्यं भवति। अस्य काव्यस्य कर्ता अभिनवचारुकीर्तिपण्डिताचार्यः । काव्यमिदं सौन्दर्यशास्त्रदृष्ट्या सकलसहृदयहृदयग्राह्यं भवति। अत्र कविना सन्निवेशिताः अलङ्काराः प्रतिपदमपूर्वं झङ्कारं सृजन्ति। शोधपत्रेऽस्मिन् अलङ्कारसिद्धान्तपरिशीलनपुरस्सरं केषाञ्चन अलङ्काराणां विचारः क्रियते ।

Authors and Affiliations

जगदीश नस्कर
शोधच्छात्रः, अनुसन्धानप्रकाशनविभागः, सहायकाचार्यः, सर्वकारीयशिक्षाशास्त्रमहाविद्यालयः, सहायकाचार्यः, गवर्नमेंट कॉलेज ऑफ एजुकेशन, वाणीपुरम्, पश्चिमबङ्गः।

अलङ्कारः, उपमा, रूपकम्, उत्प्रेक्षा, सन्देहः, दृष्टान्तः, परिकरः, उल्लेखः, सङ्करः, संसृष्टिः, गीतवीतरागः, अभिनवचारुकीर्तिः ।

  1. गीतवीतरागः - सम्पादक डा.आ.ने.उपाध्ये, भारतीय ज्ञानपीठ,1972
  2. काव्यप्रकाशः -सम्पादना ड.विपदभञ्जन पाल,संस्कृत पुस्तक भाण्डार, कलकाता ।
  3. साहित्यदर्पणः - व्याख्याकारः आचार्य शिवप्रसाद द्विवेदी,चौखम्वा सुरभारती प्रकाशन, वाराणसी­­­ ।
  4. रसगङ्गाधरः – व्याख्याकारः डा. रामाधार शर्मा,भारतीय बुक कार्पोरेशन ।
  5. कुवलयानन्दः-व्याख्याकार डा.भोलाशङ्कर व्यास,चौखम्वा विद्याभवन, वनारस ।
  6. ध्वन्यालोकः–सत्यनारायण चक्रवर्ती,संस्कृत पुस्तक भाण्डार, कलकाता, 1998।
  7. वक्रोक्तिजीवितम् – अञ्जलिका मुखोपाध्याय,सदेश, कलकाता­­­ ।

Publication Details

Published in : Volume 6 | Issue 5 | September-October 2023
Date of Publication : 2023-09-11
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 88-94
Manuscript Number : SHISRRJ236518
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

जगदीश नस्कर , "गीतवीतरागेऽलङ्कारविमर्शः ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 6, Issue 5, pp.88-94, September-October.2023
URL : https://shisrrj.com/SHISRRJ236518

Article Preview