श्री वैखानस भगवच्छास्त्रोक्त ध्वजारोहणविधिः

Authors(1) :-Dr. T. Brahamacharyulu

पर व्यूह विभव अन्तर्यामि अर्चा स्वरूपिनः परमात्मने बहवः उपचाराः तथैव राज राष्ट्र ग्राम यजमान आचार्य अर्चक पाचक परिचारकादि सर्वजनहिताय नित्य नैमित्तिक काम्य भेदेन अर्चन स्नपन उत्सवाः क्रियमानाःसन्ति।तेषु अर्चनं विशिष्ठस्थानं आवहति । इदमर्चनं षट्कालार्चनत्वेन प्रतिनित्यं आलयेकर्तव्यमिति श्रीवैखानसभगवच्छास्त्रं सश्रद्धं बोधयति।

Authors and Affiliations

Dr. T. Brahamacharyulu
Assistant Professor, Department of Vaikhanasa Agama, Sri Venkateswara Vedic University, Tirupati

ध्वजारोहणविधानं, महत्वं, प्रकरणानि, आवश्यकता, वैशिष्ट्यम्, यजमानस्य भक्तनाञ्च तुष्टिः, पुष्टिः, धनसंपदश्च अभिवृद्धिम्।

  1. रामायणस्यारण्यकाण्डस्य देवरामभट्टकृतविषमपदार्थव्याख्यानटीका-(राजस्थानप्राच्यविद्याप्रतिष्ठान- अलवरतः प्राप्ता)
  2. रामायणस्यारण्यकाण्डस्य देवरामभट्टकृतविषमपदार्थव्याख्यानटीका-(एशियाटिकसोसायटी-पश्चिमबंगाल- कलिकातः प्राप्ता)
  3. वाल्मीकिरामायणम्-गोविन्दभवन, गीताप्रेस, गोरखपुर ।
  4. रामायणम्, तिलकभूषणशिरोमणिटीकात्रयेणोपस्कृतम्-परिमल पब्लिकेशन्स, दिल्ली, 20021

Publication Details

Published in : Volume 6 | Issue 5 | September-October 2023
Date of Publication : 2023-09-11
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 102-105
Manuscript Number : SHISRRJ236520
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

Dr. T. Brahamacharyulu , "श्री वैखानस भगवच्छास्त्रोक्त ध्वजारोहणविधिः", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 6, Issue 5, pp.102-105, September-October.2023
URL : https://shisrrj.com/SHISRRJ236520

Article Preview