Manuscript Number : SHISRRJ236520
श्री वैखानस भगवच्छास्त्रोक्त ध्वजारोहणविधिः
Authors(1) :-Dr. T. Brahamacharyulu
पर व्यूह विभव अन्तर्यामि अर्चा स्वरूपिनः परमात्मने बहवः उपचाराः तथैव राज राष्ट्र ग्राम यजमान आचार्य अर्चक पाचक परिचारकादि सर्वजनहिताय नित्य नैमित्तिक काम्य भेदेन अर्चन स्नपन उत्सवाः क्रियमानाःसन्ति।तेषु अर्चनं विशिष्ठस्थानं आवहति । इदमर्चनं षट्कालार्चनत्वेन प्रतिनित्यं आलयेकर्तव्यमिति श्रीवैखानसभगवच्छास्त्रं सश्रद्धं बोधयति।
Dr. T. Brahamacharyulu
ध्वजारोहणविधानं, महत्वं, प्रकरणानि, आवश्यकता, वैशिष्ट्यम्, यजमानस्य भक्तनाञ्च तुष्टिः, पुष्टिः, धनसंपदश्च अभिवृद्धिम्। Publication Details Published in : Volume 6 | Issue 5 | September-October 2023 Article Preview
Assistant Professor, Department of Vaikhanasa Agama, Sri Venkateswara Vedic University, Tirupati
Date of Publication : 2023-09-11
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 102-105
Manuscript Number : SHISRRJ236520
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ236520