श्रीभोगीश्वरप्रणीतयोगरत्नप्रदीपिकायां जीवन्मुक्तिः

Authors(1) :-मृदुल सोनोवाल

तत्त्वान्वेषणपरेषु भारतीयदर्शनेषु परमपुरुषार्थः मोक्षः इति निरूपितम्‌ तस्य परमपुरुषार्थस्य प्राप्तिरेव जीवस्य चरमलक्ष्यम्। तस्य परमपुरुषार्थस्य मोक्षस्य वा प्रतिपादनं वेदेषु वर्तते। वेदाः त्रिभागेषु विभक्ताः। कर्मोपासनाज्ञानकाण्डभेदात्। वैदानां ज्ञानकाण्ड वेदान्तदर्शनमुत्तरमीमांसा इतिनाम्नाऽपि व्यवहारं क्रियते। दर्शनानां शिरोमणिर्वेदान्तदर्शनम्। वेदान्तो नामोपनिषत्प्रमाणं तदुपकारीणि शारीरकसूत्रादीनि। एतदर्शनमूलाधारभूताः प्रस्थानत्रयनाम्ना व्यपदिश्यमाना उपनिषद्‌ब्र‌ह्मसूत्रभगवद्गीताः। तेषु ग्रन्थेषु उपनिषत् श्रुतिप्रस्थाने, श्रीमद्भगवद्वगीता च स्मृतिप्रस्थाने अन्तर्भवति। ब्रह्मसूत्रोपरि बहुभाष्याणि बहुमतानुयायीनि रचितान्युपलभ्यन्ते। वेदान्तदर्शनस्य मुख्याधारा उपनिषदः एवं भगवता बादरायेणन रचितानि ब्रह्मसूत्राणि। किन्त्येतानि दार्शनिक दृष्टिकोणेन संक्षिप्तानि सन्ति। भाष्यसाहाय्यं विना तेषां स्पष्टज्ञानं न जायते। अत एतेषां सूत्राणां व्याख्या विभिन्नभाष्यकारैः स्वस्वमत्या काले काले कृताः। अस्यां परम्पराया …….श्री भोगेश्वराचार्यः अपि अन्यतमः। अतः मया श्रीभोगीश्वरप्रणीतयोगरत्नप्रदीपिकायां जीवन्मुक्तिः इति विषयमाश्रित्य शोधलेखः प्रस्तूयते।

Authors and Affiliations

मृदुल सोनोवाल
शोधच्छात्रः, Department of Research & Publication, राष्ट्रीयसंस्कृतविश्वविद्यालयः,तिरूपति ।

मुक्तिः, मोक्षः, त्यागः, जीवात्मा, ब्रह्म, माया, कर्म, परमात्मा इत्यादयः

  1. उपनिषद्भाष्यम्, (श्रीशङ्करभगवत्पादाचार्यविरचितम्) श्री. एस. सुब्रह्मण्यशास्त्रिणः, महेशअनुसन्धानसंस्थानम्।
  2. माण्डूक्योपनिषत् (व्याख्यापञ्चकोपेता), श्री.सि.एन, सीताराम, संस्कृतसंशोधनसंसत्,मेलकोटे, कर्नाटक, 2005।
  3. माण्डूक्योपनिषद्भाष्यम् श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं (व्याख्यासप्तकोपेतम्)उपाध्याय कृष्णाचार्यः, श्रीजयतीर्थविद्यापीठम्, बेंगलूरु, 1998॥
  4. उपनिषत्सु ज्ञानस्वरूपविवेचनम्, डा.के, अरविन्दराव, राष्ट्रियसंस्कृतविद्यापीठम्,तिरुपति, अन्ध्रप्रदेशः, 2012।
  5. वेदान्तवार्तिकम्, आचार्यदिगम्बरमहापात्रः, महर्षिवेदविज्ञानविश्वविद्यालयः,महर्षिनगरम्, गाजियावादः, उत्तरेप्रदेशः।
  6. वेदान्तसारः, (सदानन्दयतिविरचितः), राकेश शास्त्री, परिमल पब्लिकेशन्स, दिल्ली,2003।
  7. उपनिषद् (सरल हिन्दी भावार्थ सहित), श्रीराम शर्मा आचार्यः, शान्तिकुञ्ज, हरिद्वार,उत्तरांचल, 2005।
  8. ईशादि नौ उपनिषद्, गीता प्रेस, गोरखपुर।
  9. ब्रह्मसूत्र शाङ्करभाष्यम्,श्री शङ्करभगवत्पादाचार्याः - राष्ट्रियसंस्कृतसंस्थान दिल्ली2002।
  10. भामती-ब्रह्मसूत्रभाष्य व्याख्या, वाचस्पति मिश्रः - राष्ट्रियसंस्कृतसंस्थान दिल्ली 2002
  11. वेदान्त परिभाषा, धर्मराजाध्वरीन्द्रः।
  12. शिखामणिः-वेदान्तपरिभाषा व्याख्या।
  13. बृहदारण्यकोपनिषत् भाष्यवार्तिकम सुरेश्वराचायः - महेष अनुसन्धानसंस्थानवाराणसी 1982।
  14. दशोपनिषव्याख्या, प्रतिपदार्थदीपिका भारद्वाजरामानुजाचार्यविरचिता,विवेककलानिधिप्रेस मद्रास।
  15. उपनिषत्षट्कम्, धर्माधिकारीचक्रवर्ती अय्यङ्गार्यसम्पादितम्शंकरभाष्यरङ्गरामानुजभाष्ययुतम्, विद्यारङ्गिणी प्रेस, मैसूरु।
  16. ईशाद्यष्टोपनिषद्भाष्यम्, व.न.कृष्णमाचार्यः, रङ्गरामानुजभाष्योपेतम्, लैजिकर्वर्धिनीसभा,
  17. दशोपनिषद्भाष्यम्, सुबोधिनी, गोपालनन्दस्वामिविरचितम्, एम्बार कृष्णामाचार्यः, भट्ट जयकृष्णबापूजी, निर्णयसारप्रेसस मुम्बई।
  18. दशोपनिषद्भाष्यम् , शांकरभाष्यम् मोतीलाल बनारसीदास, बङ्गलोरोड़ जवाहरनगदिल्ली।
  19. माण्डूक्योपन्यासमञ्जरी, श्रीसच्चिदानन्दसरस्वती, अध्यात्मप्रकाशनकार्यालहोठेतरसीपुर।
  20. उपनिषत्सारम्, उत्तमूरु वीरराघवाचार्यः, ईशाद्युपनिषदांसाविशिष्टाद्वैतप्रचारिणीसभा, मद्रास।

Publication Details

Published in : Volume 6 | Issue 5 | September-October 2023
Date of Publication : 2023-09-11
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 106-110
Manuscript Number : SHISRRJ236521
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

मृदुल सोनोवाल, "श्रीभोगीश्वरप्रणीतयोगरत्नप्रदीपिकायां जीवन्मुक्तिः", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 6, Issue 5, pp.106-110, September-October.2023
URL : https://shisrrj.com/SHISRRJ236521

Article Preview