माध्यमिक शिक्षायाः व्यावसायिकरणम्

Authors(1) :-डॉ. आरती शर्मा

शोधसार: (Abstract)-"श्लिष्टा क्रिया कस्यचिदात्मसंस्था, संक्रान्तिरन्यस्य विशेष युक्ता। यस्योभयं स हि साधु शिक्षकाणां, धुरिः प्रतिष्ठापयितव्य एव।।" मालविकाग्निमित्रनामके ग्रन्थे कालिदासेन स्पष्टमुल्लिखितं यत् यः शिक्षकः विषयवस्तुनः ज्ञानं सम्यक्तया धारयति एवञ्च यदि तस्य सम्प्रेषणकौशलं प्रभावि भवति, तर्हि सः साधु अर्थात् उत्तमः शिक्षकः भवति। अर्थात् शिक्षकः उभयतया निपुणं स्यात्। विषयवस्तुनः ज्ञानेन सह सम्प्रेषणकलामपि जानीयात्। भाषा शिक्षकस्य दायित्वमितोऽपि अधिकं भवति। सः यां भाषां पाठयति, तस्यां भाषायामपि पूर्णाधिकारः भवेत्। भाषा शिक्षकः कस्याऽपि भाषायाः भवेत्। हिन्दी- आंग्ल संस्कृत अथवा अन्यां कामपि भाषायां पाठयेत्, अन्याध्यापकानां अपेक्षया तस्य भूमिका विशिष्टा भवति। छात्राणां योग्यतानां क्षमतानां विकासेन सह तान् भाषाविषये दक्षमपि करणीयं भवति, येन सः समाजे, कस्मिन् अपि मञ्चे स्वीयवक्तव्यं स्पष्टतया कथयितुं शक्नुयात्। स्वीय लेखनीमाध्यमेन साहित्यस्य वर्धनं कुर्यात्। सर्वेषां भाषाध्यापकानां पाठनाय केचन सामान्य निर्देशाः भवन्ति, तेषां केचन गुणविशिष्टाः भवन्ति एवञ्च कक्षा कक्षे तेषां बहुनि करणीयानि कार्याणि भवन्ति, येन छात्राः सुगमतया भाषाऽधिगमे तत्पराः भवन्ति। शोधपत्रेऽस्मिन् भाषा शिक्षकस्य भूमिका, तस्य गुणाः, तस्य विशिष्टकार्याणामुपरि चिन्तनं करिष्यते

Authors and Affiliations

डॉ. आरती शर्मा
सहायकाचार्यः, शिक्षापीठः, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालय, नवदेहली

भाषा, छात्राः, गुणाः, शिक्षकः, धुरिः, नियोजनम्, व्यवस्थापनम्, अग्रसरणम् , नियन्त्रणम्।

  1. चतुर्वेदी स्नेहलता, पाठ्यक्रम में भाषा, अग्रवाल पब्लिकेशन्स, आगरा, 2015/16
  2. सिंह रामकिशोर, पाण्डेय रंजना, गुप्ता पी.के., पाठ्यक्रम में भाषा, आर. लाल बुक डिपो, 2017
  3. सिंह अरुणा, भाषा एवं पाठ्यक्रम, स्वाति पब्लिकेशन्स, जयपुर, 2015
  4. भटनागर ए.वी., भटनागर अनुराग, भटनागर नीरू, ज्ञान, भाषा एवं पाठ्यचर्या, आर. लाल बुक डिपो, मेरठ, 2016
  5. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद, भाषा शिक्षण, एन.सी.ई.आर.टी. कैंपस, श्री अरविन्द मार्ग, नई दिल्ली, 2017

Publication Details

Published in : Volume 6 | Issue 1 | January-February 2023
Date of Publication : 2023-01-15
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 150-153
Manuscript Number : SHISRRJ23658
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. आरती शर्मा, "माध्यमिक शिक्षायाः व्यावसायिकरणम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 6, Issue 1, pp.150-153, January-February.2023
URL : https://shisrrj.com/SHISRRJ23658

Article Preview