श्रीमन् मध्वसिध्दान्ते वेदार्थज्ञानं ब्रह्मसूत्रेतिहासपुराणद्वारैव

Authors(1) :-डॉ. गुरुमध्वातिरूमलाचार्य नवलि

पूर्वोक्त प्रमाणैः एवं ज्ञातव्यं। ज्ञानेच्छाप्रयत्नाद्यनुसन्धानरहितजडस्य दुःखं नास्ति। ईशस्य सर्वज्ञस्य च न दुःखं, किन्तु ईश्वराधीनमायाच्छादित लिङ्गशरीरवतो सात्विकजीवस्य दुःखं विद्यते। तस्यैव दुःखनाशाय वेदाः प्रवर्तिताः। “वेदैश्च सर्वेरहमेव वेद्यः” इति गीताचार्य वचनेन सर्वे हि वेदाः परमात्मानमेव प्रतिपादयन्ति। महायोगेन महारूढ्याच मुख्यतः वेदप्रतिपाद्यत्वं नारायणस्यैव इति प्रमाणैः प्रतिपादितम्। ब्रह्मसूत्रेतिहासपुराणैरेव वेवस्य अर्थविशवीकरणं कर्तव्यमिति इतिहासपुराणाभ्यां बेद समुपबृंहयेत् इति श्रुतिः स्वयमेव घण्टाघोषेण प्रतिपादयति। तस्मात् वेदैकवेद्य श्रीहरेः चरणाराधनेनैव अपरोक्षज्ञानं तदनन्तरं तीव्र या भक्त्या तस्य अत्यर्थप्रसादः, तेन दुःखनाशः अनन्तरं स्वरूपानन्दप्रप्तिः। एतादृश स्वस्वरूपानन्दाविर्भावरूप मोक्षस्य अपेक्षा यस्य वर्तते एतादृशवेदाध्ययनेनैव भगवन्तं नारायणं सन्तुष्टीकृत्य परमानन्दं प्राप्नुयात् इति श्रीमदानन्दतीर्थ 'भगवत्पादीय वेदाध्ययनरीतिः। यत्करोष यदश्नासि यज्जुहोषि दवासि यत्। यत् तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणमिति भगवद्वचनमादृत्य श्रीमध्वान्तर्गतश्रीकृष्णचरणारविंदयोः पत्रमिदं समर्पयामि।

Authors and Affiliations

डॉ. गुरुमध्वातिरूमलाचार्य नवलि
संस्कृत विभागाध्यक्षः, नूतन विद्यालय पदवी महाविद्यालयः, कलबुरगि।

श्रीमन्मध्वसिध्दान्तः, वेदार्थज्ञानम्, ब्रह्मसूत्रम्, इतिहासः, पुराणः।

  1. श्रीमद्भगवद्वीता, अध्याय 15 श्लोक - 15
  2. श्रीसुमध्वविजय (द्वैतवेदान्तप्रतिष्ठान प्रकाशित) षष्ठसर्गः- श्लोक, 4 पृष्ठ 252
  3. श्रीमदनुव्याख्यान वैशेषिकाधिकरण......श्लोक संख्या-135 श्रीमन्न्यायसुधा (षट्टिप्पणीसहिता) पृष्ठ संख्या 3785
  4. आथर्वणोपनिषत्भाष्यम् सर्वमूलग्रन्थाः - पृष्ठ 70
  5. आथर्वणोपनिषत्भाष्यम्... सर्वमूलग्रन्थाः पृष्ठ 71
  6. भागवततात्पर्यम्.... सर्वमूलग्रन्थाः श्रीमन्न्यायसुधा (षट्टिप्पणीसहिता) पृष्ठ संख्या 4095
  7. ब्रह्मसूत्रभाष्यम्.......... .... अध्याय पाद- 1
  8. काठकोपनिषत् 'भाष्यम्..... सर्वमूलग्रन्थाः पृष्ठ 35
  9. विष्णुतत्वनिर्णयः पृष्ठ 127
  10. विष्णुतत्वनिर्णयः पृष्ठ 140
  11. विष्णुतत्वनिर्णयः पृष्ठ 141
  12. बृहदारण्यक भाष्यम् (भावबोधसहितम्) पृष्ठ 160
  13. बृहदारण्यक भाष्यम् (भावबोधसहितम्) पृष्ठ 176
  14. बृहदारण्यक भाष्यम् (भावबोधसहितम्) पृष्ठ 176
  15. बृहदारण्यक भाष्यम् (भावबोधसहितम्) - पृष्ठ 176

Publication Details

Published in : Volume 6 | Issue 6 | November-December 2023
Date of Publication : 2023-12-12
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 66-69
Manuscript Number : SHISRRJ236610
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. गुरुमध्वातिरूमलाचार्य नवलि , "श्रीमन् मध्वसिध्दान्ते वेदार्थज्ञानं ब्रह्मसूत्रेतिहासपुराणद्वारैव", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 6, Issue 6, pp.66-69, November-December.2023
URL : https://shisrrj.com/SHISRRJ236610

Article Preview