व्याकरणसिद्धान्तसुधानिधौ तद्धिताः इति सूत्रसमीक्षणम्

Authors(1) :-मनीषा साहू

स्वृकृतौ स्फुटरूपेण नामोल्लेखपूर्वकं वा तद्धितनामधेयानां प्रत्ययानां वर्गीकरणं पाणिनिना न प्रदर्शितम्। तद्धिताः इति सूत्राधिकारे पञ्चमाध्यायपर्यन्तम् आगतानां प्रत्ययानां तद्धितपदवाच्यं भवेत्। सिद्धान्तसुधानिधिकारेण अत्र बहवः विचाराः प्रदर्शिताः। अतः मया व्याकरणसिद्धान्तसुधानिधौ तद्धिताः इति सूत्रसमीक्षणम् इति शीर्षकमाश्रित्य शोधशेखः विलिखितः।

Authors and Affiliations

मनीषा साहू
शोधच्छात्रा, व्याकरणविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः

तद्धिता:,अस्वार्थिकतद्धिताः,स्वार्थिकतद्धिताः, अत्यन्तस्वार्थिकतद्धिताः, लक्ष्यैकचक्षुष्कः, लक्षणैकचक्षुष्काः, राज्ञी इत्यादयः।

  1. अष्टाध्यायी पं . ईश्वरचन्द्रः, चौखम्बा पब्लिशर्स्
  2. शब्दकौस्तुभः, चौखम्बा - संस्कृत - सीरीज, वाराणसी
  3. व्याकरणसिद्धान्तसुधानिधिः, चौखम्बा संस्कृतसीरीजग्रन्थमाला, वाराणसी
  4. व्याकरणसिद्धान्तसुधानिधिः, सत्यप्रकाशदुबे, राजस्थानपत्रिका
  5. व्याकरणसिद्धान्तसुधानिधिः, राजस्थानसंस्कृत अकादमी, जयपुर
  6. काशिकावृत्तिः न्यासपदमञ्जरीसहिता, डॉ . नारायणमिश्रः, रत्ना पब्लिकेशन्स, वाराणसी
  7. काशिकान्यासपदमञ्जरी संस्कृत एवं ‘भावबोधिनी ‘हिन्दी टीका, डॉ . जयशङ्कर लाल त्रिपाठी, तारा पब्लिकेशन्स, वाराणसी
  8. न्यास इत्यपरनामधेया काशिकाविवरणपञ्चिका
  9. पदमञ्जरी, आचार्य पुल्लेल रामचन्द्रुडु, संस्कृत अकादमी, उस्मानिया विश्वविद्यालयः, हैदराबाद्
  10. महाभाष्यम् प्रदीपोद्योतसहितं छायाटीकोपेतञ्च, चौखम्बा संस्कृतप्रतिष्ठान, वाराणसी
  11. महाभाष्यम् प्रदीपोद्योतराजलक्ष्मीटीकासहितम्, गुरुप्रसादसादशास्त्री, प्रतिभा प्रकाशन, नई दिल्ली
  12. वैयाकरणभूषणम्, डा . विद्यानिवास मिश्रः, भारतीयविद्याप्रकाशन, वाराणसी
  13. वैयाकरणभूषणसारः, चौखम्बा संस्कृतप्रतिष्ठान, वाराणसी
  14. व्याकरणशास्त्र का इतिहास - भाग 1, आचार्य युधिष्ठिरमीमांसकः

Publication Details

Published in : Volume 6 | Issue 6 | November-December 2023
Date of Publication : 2023-12-12
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 88-97
Manuscript Number : SHISRRJ236614
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

मनीषा साहू , "व्याकरणसिद्धान्तसुधानिधौ तद्धिताः इति सूत्रसमीक्षणम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 6, Issue 6, pp.88-97, November-December.2023
URL : https://shisrrj.com/SHISRRJ236614

Article Preview