सांख्यकर्मज्ञानयोगनयेषु प्रतिफलितनैतिकभावना

Authors(1) :-खोकनदासः

नी-प्रापने अथवा नी-नये इति धातोः क्तिन् प्रत्यये नीतिशब्दः निष्पद्यते। शब्दोऽयं Ethos इति ग्रिक्-शब्दात् उद्धृतः। Ethos इत्यस्य अर्थः जातेः समाजविशेषस्य वा विशिष्टनीतितत्त्वम् नैतिकपरिवेशः वा। विविधकोशग्रन्थेषु नीतिशब्दस्य वहुविधोऽर्थोल्लिखितः। यथा-निर्देशनम्, प्रवन्धः, नीतिकौशलम्, व्यवहारकुशलता इत्यादयः। एतदर्थेभ्यः अवगन्तुं शक्यते यत्–नीतिशास्त्रं भवति सर्वविधप्रयोजनस्य सिद्धिदाता तथा सर्वार्थसाधकम्। एतत्प्रसङ्गे भर्तृहरिनोक्तम्–‘सर्वस्य लोचनं शास्त्रं नीतिविद्यां ददाति च’ (नीतिशतकम्) । अर्थात् समये क्रार्ये च व्यवहृता नीतिः द्रुतमेव साफल्यं प्रयच्छति। प्रायशः सर्वविधशास्त्रेषु एव नीतिबोधस्य प्रयोगः अर्थात् प्रतिफलनं दरीदृश्यते। अर्थात् वैदिक-पौराणिक-काव्यादिसाहित्येषु नीतिविषयकमालोचनं समुपलभ्यते। अतः मया सांख्यकर्मज्ञानयोगनयेषु प्रतिफलितनैतिकभावना इति शीर्षकमाश्रित्य कथं श्रीमद्भगवद्गीतायां तद्विचारः विहितः इति स्वल्पमतिना मया शोधलेखोऽयं विलिख्यते।

Authors and Affiliations

खोकनदासः
शोधछात्रः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः।

नीतिः, श्रीमद्भागवद्गीता, श्रीकृष्णः, धर्मः, अधर्मः, दुःखम्, संसारः।

  1. श्रीमद्भगवद्गीता- 8/14
  2. श्रीमद्भगवद्गीता- 2/11
  3. श्रीमद्भगवद्गीता- 2/47
  4. श्रीमद्भगवद्गीता- 2/16
  5. श्रीमद्भगवद्गीता-5/71
  6. श्रीमद्भगवद्गीता- 3/21
  7. श्रीमद्भगवद्गीता-3/35
  8. श्रीमद्भगवद्गीता-3/9
  9. श्रीमद्भगवद्गीता-3/37
  10. श्रीमद्भगवद्गीता- 3/39
  11. श्रीमद्भगवद्गीता- 4/14
  12. श्रीमद्भगवद्गीता -2/27
  13. श्रीमद्भगवद्गीता-4/7
  14. श्रीमद्भगवद्गीता- 4/8
  15. नीतिशतकम्-श्लोकः - 8
  16. श्रीमद्भगवद्गीता-4/37
  17. नीतिशतकम्-शलोकः3
  18. मनुस्मृतिः- 5/45
  19. नीतिशतकम्-धैर्यपद्धतिः, श्लोकः86
  20. नीतिशतकम्-22
  21. सन्दर्भग्रन्थसूची
  22. श्रीमद्भगवद्गीता, स्वामी भावघनानन्द, उद्वोधन कार्यालयः, कलकाता,2000
  23. महाभारतम्, भारतीय संस्कृति के नैतिक मुल्य, जगतनारारायण दुबे,सञ्जय प्रकाशन, दिल्ली, 1999
  24. श्रीमद्भगवद्गीता यथायथ, स्वामी प्रभुपादः, भक्तिवेदान्त वुकट्राष्ठ, मुम्वइ,2016
  25. गीता रसामृत गीताप्रेश, गोरक्षपुर,2013
  26. श्रीमद्भगवद्गीता, स्वामी वासुदेवानन्दः, उद्वोधन कार्यालयः, कलकाता,2000
  27. यथार्थगीता,स्वामी श्री अरगरानन्दजी,श्री परमहंस स्वामी अरगरानन्दजी आश्रम ट्रास्ट, मुम्वइ, 2003
  28. वर्तमान जीवन मे गीती का महत्त्व, ड.आर.सि.गुप्त, पि.एस. पब्लिकेशन, भोपाल,1988
  29. श्रीमद्भगवद्गीता मूलकथा, ड. राहुल राज, स्टैण्डर्स पब्लिशर्स,निउ दिल्ली,2005
  30. नीतिशतकम्, ड. उदयचन्द्र-वन्द्योपाध्यायः,संस्कृत वुक डिपो,कलकाता,2018
  31. नीति-शृङ्गार-वैराग्य शतकत्रय,ड.चमनलाल-गौतम,संस्कृति-संस्थान,बरेलि,1974
  32. मनुसंहिता,ड.मानवेन्दुवन्द्योपाध्यायशास्त्री,संस्कृतपुस्तकभाण्डारः,कलकाता,1410

Publication Details

Published in : Volume 6 | Issue 6 | November-December 2023
Date of Publication : 2023-11-11
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 01-05
Manuscript Number : SHISRRJ23662
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

खोकनदासः, "सांख्यकर्मज्ञानयोगनयेषु प्रतिफलितनैतिकभावना ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 6, Issue 6, pp.01-05, November-December.2023
URL : https://shisrrj.com/SHISRRJ23662

Article Preview