संस्कृतवाङ्मये मानवाधिकारःए सामाजिक समावेशनं च

Authors(1) :-डॉ0 ऋतु शुक्ला

लौकिके वैदिके च वाङ्मये मानवीयमूल्यानां शृंखला एव उपलभ्यते। मानवस्य पुरातनपरमपरया, संस्कृत्या च विच्छेदः जातः, अतः एव अद्य 'Human rightsand inclusion' इति विचारः आरब्धः। अत्र स्वामी दयानन्द सरस्वती वर्याणां वचनों स्मर्यते। 'वेदों की ओर लौटे' अर्थात् 'वेदमार्गे आगच्छन्तु' इति। तद्वत् इदानीम् अस्माभिः वेदानाम्, उपनिषदाम्, गीतायाः, संस्कृतसाहित्यानां मार्गे गन्तव्यम्। मानवीयमूल्यानां महत्वम् अवगम्य जीवने आत्मसात्करणीयम्। यदि मानवीयमूल्यानां ज्ञानं सम्यक् भवति चेत् वयं मानवाधिकारे समाजिक समावेशने च स्व उद्देश्यं प्राप्तुं शक्नुमः। यतोऽहि अस्माकं भारतीय संस्कृतेः उद्घोषः 'वसुधैव कुटुम्बकम्', 'सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःख भाग् भवेत् ' आदयः प्राणीनां पक्षिणां सर्वेषां चेतनानां समावेशनस्य महत्वं प्रतिपादयन्ति। अस्माकं संस्कृतिः दायित्वेषु बदन ददाति। अतः यदि प्रत्येकं मानवः स्व दायित्वं सम्यक् साधयति चेत् सर्वेषां कल्याणं भवति, वयमपि मानवाधिकाराणां प्राप्तौ सक्षमाः भवामः।

Authors and Affiliations

डॉ0 ऋतु शुक्ला
असि0 प्रो0 संस्कृतविभागः, महाराजा बिजलीपासी राजकीय स्नातकोत्तर महाविद्यालयः, आशियाना, लखनऊ,उत्तरप्रदेशः।

संस्कृतवाङ्मयः, मानवाधिकारः, सामाजिकः, वेदः,मानवः, समावेशनम्, गुणाः।

  1. आस्ट्रेलियाई सामाजिक समावेशन बोर्ड। आस्ट्रेलिया में सामाजिक समावेशनः आस्ट्रेलिया कैसे आगे बढ़ रहा है। http//www.socialinclusion.gov.au/resources/how-australia’isfaring.
  2. UNESCO । सदस्य राज्यों के साथ महानिदेशक का परामर्श। सामाजिक समावेश, सामाजिक परिवर्तन, सामाजिक नवाचारः 2014-2021 में यूनेस्को की क्या भूमिका है? 23 नवम्बर 2012
  3. ईशावास्योपनिषद्।
  4. ईशावस्यमिदं सर्व यद् किञ्च जगत्यां जगत्।
  5. तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद् धनम्।। ईशो0 1
  6. कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः।
  7. एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे।। ईशो0 2
  8. यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति।
  9. सर्वभूतेषु चात्मान ततो न विजुगुप्सते।। ईशो0 6
  10. कठो0 1.1.2
  11. श्वोभावा मत्र्यस्य यदन्तकैतत्सर्वेन्द्रियाणां जरयन्ति तेजः।
  12. अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते।। कठो0 1.1.26
  13. न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्वा।
  14. जीविष्यामों यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव।। वही0 1.1.27
  15. सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम्।
  16. अन्तः शरीरे ज्योतिर्मयों हिं शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः।-मुण्डको0 3.1.5
  17. सत्यमेव जयते नानृतं सत्येन पन्था वितो देवयानः।
  18. येनाक्रमन्यृषयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधानम्।। वही0 3.1.6
  19. सत्यं वद। धर्मं चर। स्वाध्यायान्मा प्रमदः। आचार्याय प्रियं धनमाहत्य प्रजातन्तुं मा व्यवच्छेत्सीः। सत्यान्न प्रमदितव्यम्। धर्मान्न प्रमदितव्यम्। तैत्तिरीयो0 शिक्षावल्ली. 11
  20. यान्यनवद्यानि कर्माणि। तानि सेवितव्यानि। नो इतराणि। यान्यस्माकॅं सुचरितानि। तानि त्वयोपास्यानि। नों इतराणि।........हिया भिया देयम्। संविदा देयम्। वही0 शिक्षावल्ली.11
  21. तदेतत् त्रयं शिक्षेत दमं दानं दयामिति। बृहदारण्यको0 5.1
  22. त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति।‘ छान्दोग्यो0 2.23.1

Publication Details

Published in : Volume 6 | Issue 6 | November-December 2023
Date of Publication : 2023-12-21
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 145-150
Manuscript Number : SHISRRJ236624
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ0 ऋतु शुक्ला, "संस्कृतवाङ्मये मानवाधिकारःए सामाजिक समावेशनं च ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 6, Issue 6, pp.145-150, November-December.2023
URL : https://shisrrj.com/SHISRRJ236624

Article Preview