आजीविकाविचार:

Authors(1) :-डॉ. रामदास शर्मा

आधुनिकयुगे बहवः वृत्तयः सञ्जायन्ते परन्तु यदि शोधदृष्ट्या विचार्यते तर्हि मूले पूर्वोक्तं तथ्यं सन्दृश्यते। अद्य यान्त्रिकी- चिकित्सा वैज्ञानिकक्षेत्रेभ्यः या काऽपि वृत्तिः समुत्पन्ना दृश्यते , सा नूनं पूर्वोक्तग्रहाधारेण वर्णिताः सन्ति। यथा अद्यापि चिकित्साक्षेत्रे रविचन्द्रयोः प्रभावः, यान्त्रिकीक्षेत्रे भौमस्य प्रभावः , काव्यरचनादिकार्ये बुधस्य प्रभावः स्वयमेव दृश्यते । अग्रे स्वयमेव विद्वांसः विचारयन्ति यत् कुत्र का च वृत्तिः जातकस्य कृते उत्तमा इति। इदानीं वैज्ञानिकयुगे व्ययाधिक्ययुगे च नूनं बालकाले वृत्तिनिर्धारणसम्बन्धिनि इयं प्रक्रिया अतीव महत्त्वपूर्णा चामत्कारिकी च वर्त्तते , यया सम्यक् दिङ्गनिर्धारण पूर्वकं जातकस्य विकासाय प्रयतमाना दृश्यते।

Authors and Affiliations

डॉ. रामदास शर्मा
ज्योतिषविभाग:, अध्यक्ष:, केन्द्रीयसंस्कृतविश्वविद्यालय:,श्रीरणवीर परिसर: ।

वृत्तिः, आजीविकाविचारः, विद्वांसः, चिकित्सा, ग्रहः, भावः।

  1. बृहज्जातकम्10.01
  2. फलदी .5.1
  3. बृहज्जातकम् 1011 टीकायां
  4. बृहज्जातकम् 10.01
  5. बृहज्जातकम् 10.2-3
  6. जैमिनिसूत्रम् 1.2.14-20
  7. जातकपारिजात 15.55

Publication Details

Published in : Volume 6 | Issue 6 | November-December 2023
Date of Publication : 2023-11-21
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 256-260
Manuscript Number : SHISRRJ236639
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. रामदास शर्मा, "आजीविकाविचार: ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 6, Issue 6, pp.256-260, November-December.2023
URL : https://shisrrj.com/SHISRRJ236639

Article Preview