श्रीमद्भागवदुक्तदिशा सांख्यतत्त्वविमर्शः

Authors(1) :-कोन्डूरु हरिबाबु

श्रीमन्नारायणः एव स्वयं सांख्यं योगं च अस्मिन् महापुराणे शिष्यान् उपदिदेश। सांख्ययोगदर्शनयोः समग्रतत्वं श्रीमद्भागवते निरूपितम्। पुराणं पञ्चलक्षणमिति यद्यपि प्रसिद्धं श्रीमद्भागवते पुनः विशेषतया दशलक्षणानि निरूपितानि। षड्विंशे अध्याये प्रथमश्लोकद्वयेन सांख्यलक्षणं प्रयोजनं च स्पष्टं निरूपितवान्।

                   अथ ते संप्रवक्ष्यामि तत्त्वानां लक्षणं `पृथक्।

                   यद्विदित्वा विमुच्यते पुरुषः प्रकृतेर्गुणैः ॥

प्रकृतिः सूक्ष्मस्वरूपा दैवी गुणमयी च। गुणाश्च सत्वरजस्तमोरूपाः। गुणैः पूर्णा, गुणैः युक्ता वा गुणमयी।

अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः।

                   प्रत्यग्धामा स्वयं ज्योतिर्विश्वं येन समन्वितम् ॥

                   स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः।

                   यदृच्छयैवोपगतामभ्यपद्यत लीलया ॥

Authors and Affiliations

कोन्डूरु हरिबाबु
शोधच्छात्रः,सांख्ययोग, विभागः, राष्ट्रीयसंस्कृतविश्वविद्यालयः, तिरुपतिः।

श्रीमद्भागवत् , सांख्यदर्शनम्, कपिलः, पुरुषस्वरूपम्, मोक्षः, हृदयग्रन्धिभेदनम्, प्रकृतिस्वरूपम्, ईश्वरः, सांख्यम्, प्रकृतिः,पुरुषः, सृष्टिः।

  1. विष्णुसहस्रनामस्तोत्रम्-शङ्करभाष्यम् –श्लोकः -60
  2. श्रीमद्भागवतम् - श्रीधरीयटीका - श्रीपण्डितरामतेजपाण्डेयः चौखाम्बा सुरभारती प्रकाशन् -2006
  3. पुराणपर्यालोचनम् - चौखम्बा सुरभारती प्रकाशन – 2006
  4. पुराणविमर्शः - बलदेवोपाध्यायः चौखम्बा संस्कृतप्रतिष्ठानम् - 1980
  5. पुराणेतिहासयोः सांख्ययोगदर्शनविमर्शः-श्रीकृष्णमणित्रिपाठी- सम्पूर्णानन्द संस्कृत -विश्वविद्यालयः
  6. पातञ्जलयोगदर्शनम् - चौखम्भा प्रकाशन वारणासी -2014

Publication Details

Published in : Volume 6 | Issue 6 | November-December 2023
Date of Publication : 2023-11-21
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 272-278
Manuscript Number : SHISRRJ236642
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

कोन्डूरु हरिबाबु, "श्रीमद्भागवदुक्तदिशा सांख्यतत्त्वविमर्शः ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 6, Issue 6, pp.272-278, November-December.2023
URL : https://shisrrj.com/SHISRRJ236642

Article Preview