Manuscript Number : SHISRRJ236643
"ऊनुनूनु" इत्यादि विलोमपाठे प्रश्लिष्टस्वरित्तनिरूपणम्
Authors(1) :-Dr. S. Surya Narayana Murthy तैत्तिरीयशाखायां विलोमसन्धिषु कुत्रचित् सङ्क्लिष्टस्थलेषु शिक्षाप्रातिशाख्यादि ग्रन्थानुसारं विचारं कृत्वैव स्वरनिर्णयः कर्तव्यः भवति । यतः तादृशस्थलेषु बहूनां विधीनां युगपत्प्राप्तिः, उभयथाव्याख्यानं इत्यादयः अंशाः परिगण्याः भवन्ति। विचार्य स्वीकृतेन निर्णयेनैव सम्प्रदायपाठः परिरक्षितः भवतीति कृत्वा तथा विचारितेषु अधुना स्वीकृतोऽपि अन्यतमः कश्चन विलोमसन्धिविशेषः।
Dr. S. Surya Narayana Murthy सन्धिस्वरूपम्, स्वरविचारः, प्रश्लिष्टस्वरितस्य उभयत्र ह्रस्वोकारत्वापेक्षानिरूपणम्, ऊनुनू इत्यत्र सन्धो भागद्वयनिरूपणम्, सन्धिक्रमविचारः, प्रश्लिष्टस्वरनिरूपणम्, मतान्तरोपन्यासः।
Publication Details Published in : Volume 6 | Issue 6 | November-December 2023 Article Preview
Asst Professor Department of Krishna Yajurveda, S. V. Vedic.University, Tirupati
Date of Publication : 2023-11-21
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 279-285
Manuscript Number : SHISRRJ236643
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ236643