शिवकथामृतमहाकाव्यस्य एकमध्ययनम् चैतन्यदर्शनदृष्ट्या

Authors(1) :-डाँ. प्रदीप कुमार बाग्

शिवकथामृतमहाकाव्यस्य रचयिता भवति छज्जुरामशास्त्रीमहोदयः। काव्यमिदं अष्टादशसर्गात्मकं वर्त्तते। काव्येऽस्मिन् शिवपुराणकथा अतिविशाला सर्वोत्कृष्टा च वर्त्तते। महाकाव्येस्मिन् शिवशक्तिवर्णनं वर्त्तते। यत दार्शनिकदृष्ट्या अत्यान्तम् उपयोगिकाव्यं भवति। शैवदर्शनस्य चैतन्यदर्शनस्य च उपस्थापितं पत्रेऽस्मिन् मया। तत्किञ्चित् अहं शोधलेखे अत्र उपस्थापनं कृतवान्।

Authors and Affiliations

डाँ. प्रदीप कुमार बाग्
उपाचार्यः, साहित्यविभागः, राष्ठ्रियसंस्कृतविश्वविद्यालयः, तिरूपतिः

मायापुरी, काशीपुरी, परंव्रह्म, परमेश्वरः, प्रकृतिपुरूषः, व्रह्मज्ञान, चैतन्यमहाप्रभुः।

  1. विष्णुपुराणम्,गीताप्रेस,गोरखपुर ।
  2. शिवकथामृतमहाकाव्यम् , मेहरचन्द लछमनदास प्रकाशक , दरियागंज , 110006 ।
  3. आनन्दलहरी,चौखम्बा संस्कृत सीरीज अफिस,वाराणासी ।
  4. तर्कसंग्रहः,भारतीय विद्या संस्थान,वाराणसी ।
  5. हितोपदेश, चौखम्बा संस्कृत प्रतिष्ठान,38 यु.ए.बंगलो रोड,जवाहार नगर,दिल्ली-110007 ।
  6. तैतरीयउपनिषद,गीताप्रेस,गोरखपुर ।
  7. वृहदारण्यकउपनिषद गीताप्रेस,गोरखपुर ।

Publication Details

Published in : Volume 6 | Issue 6 | November-December 2023
Date of Publication : 2023-11-21
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 290-293
Manuscript Number : SHISRRJ236645
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डाँ. प्रदीप कुमार बाग्, "शिवकथामृतमहाकाव्यस्य एकमध्ययनम् चैतन्यदर्शनदृष्ट्या ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 6, Issue 6, pp.290-293, November-December.2023
URL : https://shisrrj.com/SHISRRJ236645

Article Preview