Manuscript Number : SHISRRJ236645
शिवकथामृतमहाकाव्यस्य एकमध्ययनम् चैतन्यदर्शनदृष्ट्या
Authors(1) :-डाँ. प्रदीप कुमार बाग् शिवकथामृतमहाकाव्यस्य रचयिता भवति छज्जुरामशास्त्रीमहोदयः। काव्यमिदं अष्टादशसर्गात्मकं वर्त्तते। काव्येऽस्मिन् शिवपुराणकथा अतिविशाला सर्वोत्कृष्टा च वर्त्तते। महाकाव्येस्मिन् शिवशक्तिवर्णनं वर्त्तते। यत दार्शनिकदृष्ट्या अत्यान्तम् उपयोगिकाव्यं भवति। शैवदर्शनस्य चैतन्यदर्शनस्य च उपस्थापितं पत्रेऽस्मिन् मया। तत्किञ्चित् अहं शोधलेखे अत्र उपस्थापनं कृतवान्।
डाँ. प्रदीप कुमार बाग् मायापुरी, काशीपुरी, परंव्रह्म, परमेश्वरः, प्रकृतिपुरूषः, व्रह्मज्ञान, चैतन्यमहाप्रभुः। Publication Details Published in : Volume 6 | Issue 6 | November-December 2023 Article Preview
उपाचार्यः, साहित्यविभागः, राष्ठ्रियसंस्कृतविश्वविद्यालयः, तिरूपतिः
Date of Publication : 2023-11-21
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 290-293
Manuscript Number : SHISRRJ236645
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ236645