ग्रहणविवेचनम्

Authors(1) :-डॉ. रामदासशर्मा

सूर्यचन्द्रमसः लम्नरेखातः भूपृष्ठीयसूर्यलग्नरेखा पर्याप्ता भिन्नाः तर्हि सूर्यग्रहणं न भवति। एकस्मिन् ग्रहणचक्रे अष्टादशाधिक अष्टादशदिनानि भवन्ति। तदानीं एकस्मिन् ग्रहणचक्रे एकचत्वारिंशत् सूर्यग्रहणानि एकोनत्रिंशत् चन्द्रग्रहणानि च भवन्ति। एकस्मिन वर्षों दे सूर्यग्रहणे अवश्यं भवतः। ग्रहणानामधिकतमा सप्तसंख्या भवन्ति। पञ्चसूर्यग्रहणानि द्वे चन्द्रग्रहणे अथवा चत्वारि सूर्यग्रहणानि त्रिणि चन्द्रग्रहणानि च भवितुमर्हन्ति।

Authors and Affiliations

डॉ. रामदासशर्मा
ज्योतिषविभाग:, अध्यक्ष:, केन्द्रीयसंस्कृतविश्वविद्यालय:,श्रीरणवीर परिसर:

कालः, ग्रहः, मनूनकाः, अर्धमुक्तः, सार्वभौमिकः।

1- सूर्यसिद्धान्तस्य तत्त्वामृतभाष्यः

2-  सूर्यसिद्धान्तस्य तत्त्वामृतभास्यः

3-  सूर्यसिद्धान्तस्य भूगोलाध्यायः ।।

4- सिद्धांतशिरोमणिः चन्द्रग्रहणाधिकारः ।।

5- सूर्यसिद्धान्तस्य चन्दग्रहणाधिकारः ॥4।

6- सिद्धांतठत्वविवेकः चन्द्रग्रहणाधिकारः ।।

7- सूर्यसिद्धान्तस्य चन्द्रग्रहणाधिकारः ।।

8- सिद्धांतशिरोमणिः ग्रहणवासना ।।

9- सिद्धांतशिरोमणिः चन्द्रग्रहणाधिकारः

10-  सूर्यसिद्धान्तस्य चन्द्रग्रहणाधिकारः

11- अन्तर्जालं साभार (विकिपिडिया)

Publication Details

Published in : Volume 7 | Issue 1 | January-February 2024
Date of Publication : 2024-02-15
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 101-105
Manuscript Number : SHISRRJ247113
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. रामदासशर्मा, "ग्रहणविवेचनम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 7, Issue 1, pp.101-105, January-February.2024
URL : https://shisrrj.com/SHISRRJ247113

Article Preview