Manuscript Number : SHISRRJ247119
प्रणवचिन्तनेन ब्रह्मसाक्षात्कारस्य वर्णनम्
Authors(1) :-जसवन्त सिंह आध्यात्मवादस्य पथिकस्य जीवनं श्रेष्ठं भवति। इदमुपनिषत्सु स्पष्टिकृतमस्ति। इत्थमुपनिषत्सु भोगत्यागस्य समन्वयोपस्थयन् अध्यात्मवादेः ब्रह्मणः आनन्दं सर्वोपरिशिष्टं वर्तते। ब्रह्मणः ज्ञानं प्राप्त्वा प्राणिनः स्वजीवनस्य चरमोत्कर्षं लभन्ते। ब्रह्मवेत्तायाः वैशिष्ट्यं परमानन्दमेवास्ति। परमानन्दं ब्रह्मज्ञानेनैव भवति। एतदर्थम् अध्यात्ममार्गेणब्रह्मज्ञानं सम्यक् प्रकारेण कुर्वीत्।
जसवन्त सिंह ब्रह्मसाक्षात्कारः, उपासना, दर्शनम्, प्रणवचिन्तनम्, ऋषयः, उपनिषद्। Publication Details Published in : Volume 7 | Issue 1 | January-February 2024 Article Preview
शोधार्थी, श्रीलालबहादुरशास्त्री राष्ट्रिय संस्कृत विश्वविद्यालयः।
Date of Publication : 2024-02-15
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 145-147
Manuscript Number : SHISRRJ247119
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ247119