प्रणवचिन्तनेन ब्रह्मसाक्षात्कारस्य वर्णनम्

Authors(1) :-जसवन्त सिंह

आध्यात्मवादस्य पथिकस्य जीवनं श्रेष्ठं भवति। इदमुपनिषत्सु स्पष्टिकृतमस्ति। इत्थमुपनिषत्सु भोगत्यागस्य समन्वयोपस्थयन् अध्यात्मवादेः ब्रह्मणः आनन्दं सर्वोपरिशिष्टं वर्तते। ब्रह्मणः ज्ञानं प्राप्त्वा प्राणिनः स्वजीवनस्य चरमोत्कर्षं लभन्ते। ब्रह्मवेत्तायाः वैशिष्ट्यं परमानन्दमेवास्ति। परमानन्दं ब्रह्मज्ञानेनैव भवति। एतदर्थम् अध्यात्ममार्गेणब्रह्मज्ञानं सम्यक् प्रकारेण कुर्वीत्।

Authors and Affiliations

जसवन्त सिंह
शोधार्थी, श्रीलालबहादुरशास्त्री राष्ट्रिय संस्कृत विश्वविद्यालयः।

ब्रह्मसाक्षात्कारः, उपासना, दर्शनम्, प्रणवचिन्तनम्, ऋषयः, उपनिषद्।

  1. प्रणवो धनुः शरोहि आत्मा। मुण्डक. उप.
  2. तस्य वाचकः प्रणवः। योगदर्शन
  3. ओमित्येतदक्षरमिदं सर्वं तस्योपख्यानं भूतभविष्यदिति सर्वमोंकार एव।
  4. यच्चान्यत् त्रिकालातीतं तदप्योंकार एव।। माण्डुक. उप. 1
  5. ओमित्येतदक्षरम् उद्वीथम्, ओमिति उद्गायति, तस्योपव्याख्यानम्। छान्दो. उप.
  6. एषां भूतानां पृथिवी रसः।
  7. पृथिव्याः आपः रसः ओषध्ीनां पुरुषः रसः। छान्दोग्य. उप. 1/1,
  8. पुरुषस्य वाक् रसः। वाचः ऋक् रसः।
  9. ऋचासाम रसः साम्ना उद्गीथः रसः.....। छान्दोग्य. उप. 1/2
  10. स एषः रसानां रसतमः परमः पराथ्र्यः...। छान्दोग्य. 1/3
  11. ओमिति एतद्क्षरमुद्गीथम् उपासीत् ओमिति..... छान्दोग्य 1/4/1
  12. एते सर्वे देवाः इमानि च पंचभूतानि...... प्रतिष्ठा प्रज्ञानं ब्रह्म।। एत. उप. 3/3
  13. वांगमे मनसि प्रतिष्ठता। मनः मे वाचि प्रतिष्ठितम्।। एत.उप. 3/5
  14. सत्यं वदिष्यामि.....तन्माभवतु। एतरेय. उप. 3/5
  15. ब्रह्मविदाप्नोति परम्....। तैत्ति. उप. 2/1
  16. सत्यं ज्ञानम् अनन्तं ब्रह्म....। तैत्तिरी. उप. 2/1
  17. रसो वै सः। रसं हि स्वायं लब्ध्वा आनन्दी भवति...। तैत्तिरीय. उप. 2/7

Publication Details

Published in : Volume 7 | Issue 1 | January-February 2024
Date of Publication : 2024-02-15
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 145-147
Manuscript Number : SHISRRJ247119
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

जसवन्त सिंह, "प्रणवचिन्तनेन ब्रह्मसाक्षात्कारस्य वर्णनम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 7, Issue 1, pp.145-147, January-February.2024
URL : https://shisrrj.com/SHISRRJ247119

Article Preview