Manuscript Number : SHISRRJ247120
विद्याभारती संस्थया प्रसारितानां सांस्कृतिककार्यक्रमाणामध्ययनम्
Authors(1) :-निधीशभूषणपाठकः "सा प्रथमा संस्कृतिर्विश्ववारा अर्थात् समग्रविश्ववेन स्वीकृता भारतीयसंस्कृतिः विश्वस्य प्रथमा संस्कृतिः इति मन्यते। संस्कृतिर्नाम संस्कार : अर्थात् परिष्करणं संस्करणं दुरितव्योपहनं दुर्भावदहनं च संस्कृतिरिति उच्यते। भारतदेशे संस्कृतविषये छात्राणां ध्यानाकर्षणाय संस्कृतेः परिचयं प्रदानाय, संस्कृतिं प्रति गौरवभावसम्पादनाय बहवः संस्थाः कार्यं कुर्वन्ति, तासु सम्पूर्ण भारतदेशे अन्यन्तममं विशिष्ट्ञ्च कार्यं करोति विद्याभारती संस्था। इयं संस्था भारतीयसंस्कृतेः प्रचाराय प्रसाराय च अहर्निशं कार्यं करोति।विद्यालयेषु महाविद्यालयेषु विश्वविद्यालयेषु च बालान् शिक्षयति, अध्यापकान् प्रशिक्षयति च। शोधपत्रेऽस्मिन् विद्याभारत्यनुसारं सस्कृतेरर्थः, परिभाषा एवञ्च शैक्षिकक्षेत्रे आयोजिताः बहवः कार्यक्रमाः चर्चिष्यन्ते।
निधीशभूषणपाठकः विद्याभारती, संस्था, संस्कृति। Publication Details Published in : Volume 7 | Issue 1 | January-February 2024 Article Preview
शोधच्छात्र (शिक्षापीठ)
श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयः, नवदेहली
Date of Publication : 2024-01-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 148-154
Manuscript Number : SHISRRJ247120
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ247120