विद्याभारती संस्थया प्रसारितानां सांस्कृतिककार्यक्रमाणामध्ययनम्

Authors(1) :-निधीशभूषणपाठकः

"सा प्रथमा संस्कृतिर्विश्ववारा अर्थात् समग्रविश्ववेन स्वीकृता भारतीयसंस्कृतिः विश्वस्य प्रथमा संस्कृतिः इति मन्यते। संस्कृतिर्नाम संस्कार : अर्थात् परिष्करणं संस्करणं दुरितव्योपहनं दुर्भावदहनं च संस्कृतिरिति उच्यते। भारतदेशे संस्कृतविषये छात्राणां ध्यानाकर्षणाय संस्कृतेः परिचयं प्रदानाय, संस्कृतिं प्रति गौरवभावसम्पादनाय बहवः संस्थाः कार्यं कुर्वन्ति, तासु सम्पूर्ण भारतदेशे अन्यन्तममं विशिष्ट्ञ्च कार्यं करोति विद्याभारती संस्था। इयं संस्था भारतीयसंस्कृतेः प्रचाराय प्रसाराय च अहर्निशं कार्यं करोति।विद्यालयेषु महाविद्यालयेषु विश्वविद्यालयेषु च बालान् शिक्षयति, अध्यापकान् प्रशिक्षयति च। शोधपत्रेऽस्मिन् विद्याभारत्यनुसारं सस्कृतेरर्थः, परिभाषा एवञ्च शैक्षिकक्षेत्रे आयोजिताः बहवः कार्यक्रमाः चर्चिष्यन्ते।

Authors and Affiliations

निधीशभूषणपाठकः
शोधच्छात्र (शिक्षापीठ) श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयः, नवदेहली

विद्याभारती, संस्था, संस्कृति।

  1. गुप्ता, एस. पी. (2004), अनुसन्धानसंदर्शिका, शारदा पुस्तक भवन, इलाहाबाद।
  2. पाण्डेय के. पी. (2010), शैक्षिक अनुसन्धान, विश्वविद्यालय प्रकाशन, वाराणसी।
  3. पाण्डेयः रामशकलः (2010), शिक्षा की दार्शनिक एवं समाजशास्त्रीय पृष्ठभूमि, अग्रवाल पब्लिकेशन, आगरा।
  4. VIDYA BHARTI JHARKHAND (@JharkhandVidya)//x.com
  5. http://www.smbgitaschool.in
  6. https://vidyabhartisambad.com

Publication Details

Published in : Volume 7 | Issue 1 | January-February 2024
Date of Publication : 2024-01-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 148-154
Manuscript Number : SHISRRJ247120
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

निधीशभूषणपाठकः, "विद्याभारती संस्थया प्रसारितानां सांस्कृतिककार्यक्रमाणामध्ययनम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 7, Issue 1, pp.148-154, January-February.2024
URL : https://shisrrj.com/SHISRRJ247120

Article Preview