Manuscript Number : SHISRRJ247122
संस्कृतगद्यसाहित्ये अद्भुतकथानां तत्सम्बद्धसाहित्यानां विमर्शः
Authors(1) :-प्रदीपकुमारपाण्डेयः
अद्भुतकथानां स्थानमत्यन्तं महत्वपूर्णमस्तीति सर्वे सहृदयाः मुक्तकण्ठेन स्वीकुर्वन्ति। यानि अद्भुतकथासाहित्यानि सन्ति, तेषु साहित्येषु वेतालपञ्चविंशतिका, सिंहासनद्वात्रिंशिका तथा च शुकसप्ततिः इति साहित्यत्रयं लोकेषु बहुधा प्रचलितम् अस्ति।
प्रदीपकुमारपाण्डेयः
संस्कृतभाषा, वैदिकसाहित्यम्, संस्कृतेतिहासः, संस्कृतवाङ्गमयम्, भारतीयसंस्कृतिः, मानवमूल्यानि, साहित्यविधाः, गद्यसाहित्यम्, सरलसंस्कृतकथा, अद्भुतकथा, कथातत्त्वानि, शैक्षिकतत्त्वानि, कथागतमूल्यानि, शैक्षिकविमर्शः। Publication Details Published in : Volume 7 | Issue 1 | January-February 2024 Article Preview
शोधच्छात्रः, केन्द्रीयसंस्कृतविश्वविद्यालयः, जयपुरपरिसरः, जयपुरम्
Date of Publication : 2024-02-15
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 160-164
Manuscript Number : SHISRRJ247122
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ247122