संस्कृतगद्यसाहित्ये अद्भुतकथानां तत्सम्बद्धसाहित्यानां विमर्शः

Authors(1) :-प्रदीपकुमारपाण्डेयः

अद्भुतकथानां स्थानमत्यन्तं महत्वपूर्णमस्तीति सर्वे सहृदयाः मुक्तकण्ठेन स्वीकुर्वन्ति। यानि अद्भुतकथासाहित्यानि सन्ति, तेषु साहित्येषु वेतालपञ्चविंशतिका, सिंहासनद्वात्रिंशिका तथा च शुकसप्ततिः इति साहित्यत्रयं लोकेषु बहुधा प्रचलितम् अस्ति।

Authors and Affiliations

प्रदीपकुमारपाण्डेयः
शोधच्छात्रः, केन्द्रीयसंस्कृतविश्वविद्यालयः, जयपुरपरिसरः, जयपुरम्

संस्कृतभाषा, वैदिकसाहित्यम्, संस्कृतेतिहासः, संस्कृतवाङ्गमयम्, भारतीयसंस्कृतिः, मानवमूल्यानि, साहित्यविधाः, गद्यसाहित्यम्, सरलसंस्कृतकथा, अद्भुतकथा, कथातत्त्वानि, शैक्षिकतत्त्वानि, कथागतमूल्यानि, शैक्षिकविमर्शः।

  1. महाकविदण्डिना काव्यादर्शे
  2. आचार्यदण्डी, काव्यादर्शे
  3. अथर्ववेदे
  4. आचार्य विश्वनाथ, साहित्यदर्पणे
  5. आचार्य विश्वनाथ, साहित्यदर्पणे
  6. अमरकोशे
  7. संक्षेप शुकसप्ततिः, डॉ. विश्वासः, पुस्तकस्य प्रस्तावनायां।

Publication Details

Published in : Volume 7 | Issue 1 | January-February 2024
Date of Publication : 2024-02-15
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 160-164
Manuscript Number : SHISRRJ247122
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

प्रदीपकुमारपाण्डेयः , "संस्कृतगद्यसाहित्ये अद्भुतकथानां तत्सम्बद्धसाहित्यानां विमर्शः", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 7, Issue 1, pp.160-164, January-February.2024
URL : https://shisrrj.com/SHISRRJ247122

Article Preview