कौमुदीस्थ उत्तरकृदन्तप्रकरेणे प्रसिद्धोदाहरणानां प्रक्रियाविचारः

Authors(1) :-इप्सिता राउत्

महर्षि पाणिनिना शब्दसाधुत्वबोधनाय अष्टाध्यायी नामक ग्रन्थो उल्लेखिताः। तत्र ग्रन्थे षड्विधानि सूत्राणि प्रोक्तानि। उक्तञ्च - संज्ञा च परिभाषा च विधिनियम एव च । अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् ।। कारिकानुसारं षट्सु षट्विधसूत्रलक्षणेषु संज्ञा एवं विधिसूत्राणां महत् योगदानं वरिवर्तते। एवं विध विधिसूत्राणां पर्यालोचनं संपूर्णं कृदन्तप्रकरणे कृतं वर्तते। अत्रतत्र प्रत्ययविधायकसूत्रेषु नैकानि लोकप्रसिद्धान्युदाहरणानि तेषां प्रक्रिया अधः प्रस्तुयते ।

Authors and Affiliations

इप्सिता राउत्
शोधछात्रा ,व्याकरणविभगः, राष्ट्रिय संस्कृत विश्वविद्यालयः, तिरुपतिः

प्रकृतिः, प्रत्ययः, प्रक्रिया, उत्तरकृदन्त, उदाहरणानि ।

  1. लघुसिद्धान्तकोमुदी– आचार्य रघुनाथ शास्त्री–चौखम्बासुरभारतीप्रकाशन,वारणासी।
  2. लघुसिद्धान्तकोमुदी – आचार्य विश्वनाथ मिश्रः - चौखम्बा संस्कृत प्रतिष्ठा, दिल्ली।
  3. वैयाकरणसिद्धान्तकौमुदी- श्रीगोपालदत्त पाण्डेयः – चौखम्बा सुरभारती प्रकाशन,
  4. वैयाकरणसिद्धान्तकौमुदी- लक्ष्मी शर्मा – चौखम्बा सुरभारती प्रकाशन,वारणासी।
  5.  कृदन्तरूपनन्दिनी – जनार्दन हेगडे – संस्कृतभारती अक्षरम् , गिरिनगरम् , वेङ्गलुरु
  6. पाणिनीय अष्टाधायी पाठः - स्वामी प्रह्लाद गिरि वेदान्तकेशरी- चौखम्बासुरभारतीप्रकाशन,वारणासी।

Publication Details

Published in : Volume 7 | Issue 1 | January-February 2024
Date of Publication : 2024-02-15
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 218-220
Manuscript Number : SHISRRJ247128
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

इप्सिता राउत्, "कौमुदीस्थ उत्तरकृदन्तप्रकरेणे प्रसिद्धोदाहरणानां प्रक्रियाविचारः ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 7, Issue 1, pp.218-220 , January-February.2024
URL : https://shisrrj.com/SHISRRJ247128

Article Preview