Manuscript Number : SHISRRJ247128
कौमुदीस्थ उत्तरकृदन्तप्रकरेणे प्रसिद्धोदाहरणानां प्रक्रियाविचारः
Authors(1) :-इप्सिता राउत् महर्षि पाणिनिना शब्दसाधुत्वबोधनाय अष्टाध्यायी नामक ग्रन्थो उल्लेखिताः। तत्र ग्रन्थे षड्विधानि सूत्राणि प्रोक्तानि। उक्तञ्च - संज्ञा च परिभाषा च विधिनियम एव च । अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् ।।
कारिकानुसारं षट्सु षट्विधसूत्रलक्षणेषु संज्ञा एवं विधिसूत्राणां महत् योगदानं वरिवर्तते। एवं विध विधिसूत्राणां पर्यालोचनं संपूर्णं कृदन्तप्रकरणे कृतं वर्तते। अत्रतत्र प्रत्ययविधायकसूत्रेषु नैकानि लोकप्रसिद्धान्युदाहरणानि तेषां प्रक्रिया अधः प्रस्तुयते ।
इप्सिता राउत् प्रकृतिः, प्रत्ययः, प्रक्रिया, उत्तरकृदन्त, उदाहरणानि । Publication Details Published in : Volume 7 | Issue 1 | January-February 2024 Article Preview
शोधछात्रा ,व्याकरणविभगः, राष्ट्रिय संस्कृत विश्वविद्यालयः, तिरुपतिः
Date of Publication : 2024-02-15
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 218-220
Manuscript Number : SHISRRJ247128
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ247128