Manuscript Number : SHISRRJ247151
ज्योतिषशास्त्रे राशिपरिचयः
Authors(1) :-डाॅ. निर्भय कुमार पाण्डेय सर्वेषां राशीनां षड्वर्गाः भवन्ति। यथा (1) लग्नः (2) होरा (3) द्रेष्काणः (4) नवांशः (5) द्वादशांशः (6) तिं्रशांशश्चेति। भचक्रे विद्यमान एकः राशिः तिं्रशदंशात्मको भवति । सम्पूर्णोऽयं राशिः लग्न इति कथ्यते । अस्य भागद्वयं क्रियते चेत् एका होरा, भागत्रये एकः द्रेष्काणः, नवभागेषु एकः नवांशः, द्वादशभागेषु एकः द्वादशांशः, 30 भागेषु च एकः तिं्रशांशवर्गो भवति । एतदाधारेण जातकस्य कुण्डली निर्मीयते। लग्नकुण्डली, द्रेष्काणकुण्डली, होराकुण्डली, नवांशकुण्डली इत्येवं पृथक् पृथक् कुण्डल्यो भवन्ति । तत्र लग्नात्सौख्यम्, होरायाः शीलता, द्रेष्काणात्पदवी, नवांशात् वर्ण-रूप-गुण-पुत्रविचारः, द्वादशांशात् वपुर्वयः, तिं्रशांशात् स्त्रीफलविचारः क्रियते। शास्त्रान्तरेषु सप्तांशवर्गोऽपि कथ्यते । तेन भ्रातृ-भगिनीविचारः प्रचलति।
डाॅ. निर्भय कुमार पाण्डेय राशिः, मेषः वृषः, मिथुनः कर्कटकः सिंहः कन्या, तुला, वृश्चिक, धर मकरः, कुम्भः, मीनः। Publication Details Published in : Volume 7 | Issue 4 | July-August 2024 Article Preview
सहायक प्राचार्य (ज्योतिष), रामाधीन मिश्र भास्करोदय संस्कृत महाविद्यालय, देवढिया, बक्सर (अंगीभूत इकाई), का.सिं.द.सं. विश्वविद्यलाय, दरभंगा, बिहार।
Date of Publication : 2024-08-16
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 95-101
Manuscript Number : SHISRRJ247151
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ247151