ज्योतिषशास्त्रे राशिपरिचयः

Authors(1) :-डाॅ. निर्भय कुमार पाण्डेय

सर्वेषां राशीनां षड्वर्गाः भवन्ति। यथा (1) लग्नः (2) होरा (3) द्रेष्काणः (4) नवांशः (5) द्वादशांशः (6) तिं्रशांशश्चेति। भचक्रे विद्यमान एकः राशिः तिं्रशदंशात्मको भवति । सम्पूर्णोऽयं राशिः लग्न इति कथ्यते । अस्य भागद्वयं क्रियते चेत् एका होरा, भागत्रये एकः द्रेष्काणः, नवभागेषु एकः नवांशः, द्वादशभागेषु एकः द्वादशांशः, 30 भागेषु च एकः तिं्रशांशवर्गो भवति । एतदाधारेण जातकस्य कुण्डली निर्मीयते। लग्नकुण्डली, द्रेष्काणकुण्डली, होराकुण्डली, नवांशकुण्डली इत्येवं पृथक् पृथक् कुण्डल्यो भवन्ति । तत्र लग्नात्सौख्यम्, होरायाः शीलता, द्रेष्काणात्पदवी, नवांशात् वर्ण-रूप-गुण-पुत्रविचारः, द्वादशांशात् वपुर्वयः, तिं्रशांशात् स्त्रीफलविचारः क्रियते। शास्त्रान्तरेषु सप्तांशवर्गोऽपि कथ्यते । तेन भ्रातृ-भगिनीविचारः प्रचलति।

Authors and Affiliations

डाॅ. निर्भय कुमार पाण्डेय
सहायक प्राचार्य (ज्योतिष), रामाधीन मिश्र भास्करोदय संस्कृत महाविद्यालय, देवढिया, बक्सर (अंगीभूत इकाई), का.सिं.द.सं. विश्वविद्यलाय, दरभंगा, बिहार।

राशिः, मेषः वृषः, मिथुनः कर्कटकः सिंहः कन्या, तुला, वृश्चिक, धर मकरः, कुम्भः, मीनः।

  1. जातकपारिजाते - 1/8
  2. जातकपारिजाते - 1/9
  3. बृजा 1/8
  4. कृ.पा.हो.शा. - 5/7
  5. तत्रैव - 5/8
  6. तत्रैव - 5/9-10
  7. तत्रैव - 5/10-11
  8. तत्रैव - 5/12
  9. तत्रैव 5/13-14
  10. (तत्रैव - 5/15-16
  11. (तत्रैव - 5/16-17
  12. तत्रैव 5/17-19
  13. तत्रैव - 5/19-20
  14. तत्रैव 5/21-22
  15. तत्रैव - 5/22-24

Publication Details

Published in : Volume 7 | Issue 4 | July-August 2024
Date of Publication : 2024-08-16
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 95-101
Manuscript Number : SHISRRJ247151
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डाॅ. निर्भय कुमार पाण्डेय, "ज्योतिषशास्त्रे राशिपरिचयः ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 7, Issue 4, pp.95-101, July-August.2024
URL : https://shisrrj.com/SHISRRJ247151

Article Preview