भारतीयसमाजपरिपेक्ष्ये वर्तमानसामाजिकप्राथमिकता

Authors(2) :-लक्ष्मणेन्द्रः, डॉ. तमन्नाकौशल

मनुष्यात् श्रेष्ठः कश्चित् लोके नास्ति, तस्य श्रेष्ठत्वस्य कारणं तस्य ज्ञानम् एव । ज्ञानेन एव मुक्तिः सम्भवति, तस्य हिताय मनुष्यः स्वज्ञानस्य आधारेण समाजं निर्मितवान् । मनुष्यः अस्मिन् संसारे एकः एव जीवितुं न शक्नोति । अतः सः समाजस्य निर्माणं कृतवान् । यदि प्राचीनभारतीयसमाजं पश्यामः तर्हि ऋग्वेदस्य अस्य मन्त्रस्य एकोऽहं बहुस्याम इति आधारेण समाजस्य निर्माणम् अवगन्तुं शक्यते । मनुष्यस्य परमं लक्ष्यं कल्याणार्थं बौद्धिकविकासः भवेत् । प्राचीनकालस्य वर्ण-व्यवस्था सामाजिकसङ्घटनस्य आधारः आसीत् । मानवजीवनस्य चतुर्णां मुख्यानाम् आवश्यकतानां पूर्तये प्राचीनभारतीयसमाजस्य निर्माणं जातम् - ज्ञानं, रक्षणं, धनं, सेवा च।

Authors and Affiliations

लक्ष्मणेन्द्रः
शोधच्छात्र:, शिक्षाशास्त्र विभागः, श्रीलालबहादुर शास्त्री राष्ट्रिय संस्कृत विश्वविद्यालयः, नवदेहली
डॉ. तमन्नाकौशल
सहायक प्राध्यापक, शिक्षाशास्त्र विभागः, श्रीलालबहादुर शास्त्री राष्ट्रिय संस्कृत विश्वविद्यालयः, नवदेहली

समाजः, सामाजिकप्राथमिकता।

  1. डॉ कृष्ण कुमार, प्राचीन भारतीय शिक्षा पद्धति, प्रथम संस्करण 1999, श्री सरस्वती सदन ए-1/32, सफदरजंग इन्कलेव नई दिल्ली।
  2. किरण टंडन, भारतीय संस्कृति, द्वितीय संस्करण 2005, ईस्टर्न बुक लिंकर्स दिल्ली।
  3. चान्दकिरण सलूज,शिक्षा भारतीय परिपेक्ष्य, प्रथम संस्करण 2023, संस्कृतसंवर्धनप्रतिष्ठानम् दिल्ली
  4. मिश्र, डॉक्टर लोकमान्य, भारतीय पुरातनी शिक्षा, प्रथम संस्करण 2011, मृगाक्षी प्रकाशन 5/113 विराम खण्ड गोमती नगर लखनऊ उत्तर प्रदेश।
  5. सिंह, अरुण कुमार, समाज मनोविज्ञान की रूपरेखा,2017 मोतीलाल बनासीदास,41 यू.ए. बंग्लो रोड, जवाहर नगर,  दिल्ली 110007
  6. सिंह, डा. आर. एन., आधुनिक सामाजिक मनोविज्ञान, 2000 विनोदपुस्तक मन्दिर आगरा।
  7. सिंह, डा. आर. एन., आधुनिक सामाजिक मनोविज्ञान, 2010, अग्रवाल पब्लिकेशन्स आगरा।
  8. त्रिपाठी, लाल बचन, आधुनिक सामाजिक मनोविज्ञान, 2010, एच. पी. भार्गव बुक हाउस, कचेहरी घाट आगरा।
  9. डॉ. मुहम्मद सुलेमान, उच्चतर समाज मनोविज्ञान, 2009, मोतीलाल बनारसीदाल दिल्ली।
  10. शर्मा डॉ. राजेन्द्र कुमार, शर्मा डॉ. रचना समाज मनोविज्ञान, प्रथम संस्करण 1998 एटलांटिक पब्लिशर्स एण्ड डस्ट्रीब्यूर्स दरियागंज दिल्ली।
  11. सिंह रतन सामाजिक मनोविज्ञान प्रथम संस्करण 2009 ओमेगा पब्लिकेशंस नई दिल्ली।

Publication Details

Published in : Volume 7 | Issue 2 | March-April 2024
Date of Publication : 2024-04-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 25-32
Manuscript Number : SHISRRJ2472116
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

लक्ष्मणेन्द्रः, डॉ. तमन्नाकौशल, "भारतीयसमाजपरिपेक्ष्ये वर्तमानसामाजिकप्राथमिकता ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 7, Issue 2, pp.25-32, March-April.2024
URL : https://shisrrj.com/SHISRRJ2472116

Article Preview