Manuscript Number : SHISRRJ2472116
भारतीयसमाजपरिपेक्ष्ये वर्तमानसामाजिकप्राथमिकता
Authors(2) :-लक्ष्मणेन्द्रः, डॉ. तमन्नाकौशल मनुष्यात् श्रेष्ठः कश्चित् लोके नास्ति, तस्य श्रेष्ठत्वस्य कारणं तस्य ज्ञानम् एव । ज्ञानेन एव मुक्तिः सम्भवति, तस्य हिताय मनुष्यः स्वज्ञानस्य आधारेण समाजं निर्मितवान् । मनुष्यः अस्मिन् संसारे एकः एव जीवितुं न शक्नोति । अतः सः समाजस्य निर्माणं कृतवान् । यदि प्राचीनभारतीयसमाजं पश्यामः तर्हि ऋग्वेदस्य अस्य मन्त्रस्य एकोऽहं बहुस्याम इति आधारेण समाजस्य निर्माणम् अवगन्तुं शक्यते । मनुष्यस्य परमं लक्ष्यं कल्याणार्थं बौद्धिकविकासः भवेत् । प्राचीनकालस्य वर्ण-व्यवस्था सामाजिकसङ्घटनस्य आधारः आसीत् । मानवजीवनस्य चतुर्णां मुख्यानाम् आवश्यकतानां पूर्तये प्राचीनभारतीयसमाजस्य निर्माणं जातम् - ज्ञानं, रक्षणं, धनं, सेवा च।
लक्ष्मणेन्द्रः समाजः, सामाजिकप्राथमिकता। Publication Details Published in : Volume 7 | Issue 2 | March-April 2024 Article Preview
शोधच्छात्र:, शिक्षाशास्त्र विभागः, श्रीलालबहादुर शास्त्री राष्ट्रिय संस्कृत विश्वविद्यालयः, नवदेहली
डॉ. तमन्नाकौशल
सहायक प्राध्यापक, शिक्षाशास्त्र विभागः, श्रीलालबहादुर शास्त्री राष्ट्रिय संस्कृत विश्वविद्यालयः, नवदेहली
Date of Publication : 2024-04-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 25-32
Manuscript Number : SHISRRJ2472116
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ2472116