अपराजितामहाकाव्ये सामाजिकसम्बन्धः

Authors(1) :-सुचित्रा साहुः

कविः सर्वदा सामाजितविषयवस्तु स्वीकृत्य काव्यानि लिखति। अतः काव्यं साहित्यं वा समाजस्य दर्पणः इति उच्यते। विशिष्टतया अत्र विविधसामाजिसम्बन्धानामुल्लेखः क्रियते। मानवानां समूहः समाज इत्युच्यते। अत्र सर्वे मानवाः परस्परं सहयोगं कृत्वा सौहार्देन तिष्ठन्ति। समाज एव तेषां विविधावश्यकतानां परिपूरणं करोचि। मानवस्य जीवनं जीविका च समाजमाध्यमेन एव सुचारु सम्पद्येते । काव्यरचनापरम्परायां कविः श्रीयुक्तपूर्णचन्द्रशास्त्रिकलावटिया अन्यतमः। अनेन विशिष्टतया सामाजिकप्रथापरम्परामाधारीकृत्य अपराजिताबधूमहाकाव्यं प्रणीतवान्। अत्र एकस्याः कुलवध्वाः जीवनं जीविका वर्ण्यते। अस्याः सामाजिकस्थितिः उट्टङ्क्यते। एवं विषयवस्तु स्वीकृत्य प्रकृते शोधे केचन सामाजिकसम्बन्धाः परिशीलयिष्यन्ते। यथा – पतिपत्नीसम्बन्धः, पितापुत्रसम्बन्धः, मातृपुत्रसम्बन्धः, सपत्नीसम्बन्धः इत्यादिः।

Authors and Affiliations

सुचित्रा साहुः
अनुसन्धात्री,साहित्यविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः, आन्ध्रप्रदेशः।

जाया, विधवा, सपत्नी, कुलवधूः, पत्नी, अपराजिता, ग्रामपञ्चायतनम्, श्रीपञ्चः इत्यादिः।

  1. संस्कृत महाकाव्यों का राहासविहारी द्विवेदी समालोचनात्मक अध्ययन लालबहादूरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठम्, दिल्ली 2001
  2. भारतीय सामाजिक संस्था डा.इन्दु सोनी एवं तु मिश्रा, शिवालिका प्रकाशन एवं राजशास्त्र (दिल्ली), 2016
  3. भारतीयसंस्कृतिपरिचयः डा.सुरेन्द्रकुमारमिश्रः, सांविदीप्रकाशनम्, मोचिसाहि, पुरी, 2016
  4. प्राचीन भारतीय समाज डा.ओ.पी.सिंह, शारदा पुस्तक भवन (इलाहाबाद), एवं शासन 2003
  5. अपराजितवधूमहाकाव्यम् डा.पूर्णचन्द्र शास्त्री कलावटिया, हिन्द्यनुवाद: - डा. पुष्पादीक्षित: प्रतिभाप्रकाशनम्, 29/5, शक्तिनगर, दिल्ली, 2000

Publication Details

Published in : Volume 7 | Issue 3 | May-June 2024
Date of Publication : 2024-05-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 42-54
Manuscript Number : SHISRRJ2472118
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

सुचित्रा साहुः, "अपराजितामहाकाव्ये सामाजिकसम्बन्धः ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 7, Issue 3, pp.42-54, May-June.2024
URL : https://shisrrj.com/SHISRRJ2472118

Article Preview