Manuscript Number : SHISRRJ2472118
अपराजितामहाकाव्ये सामाजिकसम्बन्धः
Authors(1) :-सुचित्रा साहुः कविः सर्वदा सामाजितविषयवस्तु स्वीकृत्य काव्यानि लिखति। अतः काव्यं साहित्यं वा समाजस्य दर्पणः इति उच्यते। विशिष्टतया अत्र विविधसामाजिसम्बन्धानामुल्लेखः क्रियते। मानवानां समूहः समाज इत्युच्यते। अत्र सर्वे मानवाः परस्परं सहयोगं कृत्वा सौहार्देन तिष्ठन्ति। समाज एव तेषां विविधावश्यकतानां परिपूरणं करोचि। मानवस्य जीवनं जीविका च समाजमाध्यमेन एव सुचारु सम्पद्येते । काव्यरचनापरम्परायां कविः श्रीयुक्तपूर्णचन्द्रशास्त्रिकलावटिया अन्यतमः। अनेन विशिष्टतया सामाजिकप्रथापरम्परामाधारीकृत्य अपराजिताबधूमहाकाव्यं प्रणीतवान्। अत्र एकस्याः कुलवध्वाः जीवनं जीविका वर्ण्यते। अस्याः सामाजिकस्थितिः उट्टङ्क्यते। एवं विषयवस्तु स्वीकृत्य प्रकृते शोधे केचन सामाजिकसम्बन्धाः परिशीलयिष्यन्ते। यथा – पतिपत्नीसम्बन्धः, पितापुत्रसम्बन्धः, मातृपुत्रसम्बन्धः, सपत्नीसम्बन्धः इत्यादिः।
सुचित्रा साहुः जाया, विधवा, सपत्नी, कुलवधूः, पत्नी, अपराजिता, ग्रामपञ्चायतनम्, श्रीपञ्चः इत्यादिः। Publication Details Published in : Volume 7 | Issue 3 | May-June 2024 Article Preview
अनुसन्धात्री,साहित्यविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः, आन्ध्रप्रदेशः।
Date of Publication : 2024-05-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 42-54
Manuscript Number : SHISRRJ2472118
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ2472118