Manuscript Number : SHISRRJ2472142
न्यायाभिमतकर्मत्वविमर्शः
Authors(1) :-श्री मृत्युंजय तिवारी फलव्यापारयोः पृथक्रशक्तिस्वीकारपक्षेऽपि न निस्तारः तथात्वेऽपि हि ‘गमनं न स्पन्दः’ इत्यादौ फलांशे शक्तिप्रमया स्पन्दभेदान्वयबोधसम्भवेन तादृशप्रयोगापत्तेर्दुर्वारत्वात्। इति चेन्न ? न, तद्विशेष्यक-वृत्तिज्ञान-जन्यतदुपस्थिति-जन्यतावच्छेदककोटयै तादृशोपस्थित्य-व्यवहितोत्तरत्वनिवेशनमावश्यकम्, विशिष्य तत्तत्पदमन्तर्भाव्यैव पदार्थोपस्थितेरेकैकविधबोध नानाहेतुताया व्यवस्थापितत्वाद् एकपदाधीन-तद्विशेष्यक-शाब्दबोधे पदान्तरवृत्ति-ज्ञानजन्य-तपुदपिस्थतेर्व्यभिचारस्य प्रकारान्तरेण वारणासम्भवात्। एवं धात्वर्थतावच्छेदकफले द्वितीयार्थान्वयबोधेऽपि क्षतिविरहः तत्रैतादृशकारणस्य व्यभिचाराप्रसक्तेरिति वदन्ति एवम्प्रकारेण नव्या वदन्ति।
श्री मृत्युंजय तिवारी आन्वीक्षिकी, कर्मणि,गुणे, धात्वर्थः इत्यादयः। Publication Details Published in : Volume 7 | Issue 2 | March-April 2024 Article Preview
सहायक आचार्य, संस्कृत विभाग, जवाहरलाल नेहरू स्मारक पी0 जी0 कॉलेज महाराजगंज उ0 प्र0
Date of Publication : 2024-04-05
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 71-75
Manuscript Number : SHISRRJ2472142
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ2472142