न्यायाभिमतकर्मत्वविमर्शः

Authors(1) :-श्री मृत्युंजय तिवारी

फलव्यापारयोः पृथक्रशक्तिस्वीकारपक्षेऽपि न निस्तारः तथात्वेऽपि हि ‘गमनं न स्पन्दः’ इत्यादौ फलांशे शक्तिप्रमया स्पन्दभेदान्वयबोधसम्भवेन तादृशप्रयोगापत्तेर्दुर्वारत्वात्। इति चेन्न ? न, तद्विशेष्यक-वृत्तिज्ञान-जन्यतदुपस्थिति-जन्यतावच्छेदककोटयै तादृशोपस्थित्य-व्यवहितोत्तरत्वनिवेशनमावश्यकम्, विशिष्य तत्तत्पदमन्तर्भाव्यैव पदार्थोपस्थितेरेकैकविधबोध नानाहेतुताया व्यवस्थापितत्वाद् एकपदाधीन-तद्विशेष्यक-शाब्दबोधे पदान्तरवृत्ति-ज्ञानजन्य-तपुदपिस्थतेर्व्यभिचारस्य प्रकारान्तरेण वारणासम्भवात्। एवं धात्वर्थतावच्छेदकफले द्वितीयार्थान्वयबोधेऽपि क्षतिविरहः तत्रैतादृशकारणस्य व्यभिचाराप्रसक्तेरिति वदन्ति एवम्प्रकारेण नव्या वदन्ति।

Authors and Affiliations

श्री मृत्युंजय तिवारी
सहायक आचार्य, संस्कृत विभाग, जवाहरलाल नेहरू स्मारक पी0 जी0 कॉलेज महाराजगंज उ0 प्र0

आन्वीक्षिकी, कर्मणि,गुणे, धात्वर्थः इत्यादयः।

  1. प्रौढमनोरमा, अजन्त पुं.प्र.
  2. व्यु.वा., पृ.सं. 209
  3. व्यु.वा., पृ.सं.-210 (सं. सुदर्शनाचार्यः)
  4. व्यु. वा., पृ.सं.210 (सं. सुदर्शनाचार्यः)
  5. अ.को., 3/3/22
  6. व्यु.वा., पृ.सं.211 (सं. सुदर्शनाचार्यः)
  7. पा.सू., 2/3/2
  8. व्युत्पत्तिवादः, पृ.सं. 207 (सं. सुदर्शनचार्यः)
  9. वै.भू.सा., प्रभा टी. (प्र.का.)
  10. वै.भू.सा, (द्वि.का.)
  11. व्यु. वा., पृ.सं.208 (सं. सुदर्शनाचार्यः)

Publication Details

Published in : Volume 7 | Issue 2 | March-April 2024
Date of Publication : 2024-04-05
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 71-75
Manuscript Number : SHISRRJ2472142
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

श्री मृत्युंजय तिवारी, "न्यायाभिमतकर्मत्वविमर्शः ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 7, Issue 2, pp.71-75, March-April.2024
URL : https://shisrrj.com/SHISRRJ2472142

Article Preview