श्रीवैखानस भगवच्छास्त्रोक्त अङ्कुरार्पणम्

Authors(1) :-Dr. T. Brahmacharyulu

इत्थं प्रतिपादित अङ्कुरार्पण पुरस्सरं कर्मणः आरंभः भवति चेत् तत्कर्म सफतामेष्यति इति महर्षयः सप्रमाणं प्रतिपादयामासुः। अनेन अङ्कुरार्पणेन यजमानस्य भक्तानाञ्च तुष्टिः,पुष्टिः, धनसम्पदश्च अभिवृद्धिं गमिष्यन्ति। अनावृष्ट्यादि वैपरीत्यानि निर्गत्य देशोयं सुभिक्षो भवतीति भगवता विखनसा प्रतिपाद्यते। वैखानसागमे तच्छिष्यः प्रणीतेषु अधिकारग्रन्थेषु अयं विषयः सप्रमाणं समुल्लिखितः तदर्थं एतत्कर्म सर्वारम्भककर्मत्वेन मनसि निधाय अस्याचरणं कृत्वा भगवत्कृपां आवहन्त्विति कामयमानः लेखनात् उपरमामि । “वैखानसार्यदिव्याज्ञावर्धातामभिवर्धताम्”

Authors and Affiliations

Dr. T. Brahmacharyulu
Assistant Professor, Department of Vaikhanasa Agama, Sri Venkateswara Vedic University, Tirupati, India

अङ्कुरार्पणविधानं, महत्वं, प्रकाराणि, आवश्यकता, वैशिष्ट्यम्, शैववैष्णवाचारयुक्तः, यजमानस्य भक्तानाञ्च तुष्टिः,पुष्टिः, धनसम्पदश्च अभिवृद्धिम्।

  1. विमानार्चनाकल्पः,सम्पादकः - अग्निहोत्रं. श्रीनिवासाचार्युलु, श्रीवेङ्कटेश्वरस्वामि देवस्थानम्, द्वारकातिरुमला, तेलगु, 2014
  2. खिलाधिकारः- सम्पादकः – पार्थसारथि भट्टाचार्युलु, ति.ति.देवस्थानम्, तिरुपति,1997
  3. वासाधिकारः-सम्पादकः -दीवि.वेङ्कटरामाचार्युलु, ति.ति.देवस्थानम्, तिरुपति,1997
  4. प्रकीर्णाधिकारः-सम्पादकः – एम्.के.श्रीनिवासभट्टाचार्युलु, ति.ति.देवस्थानम्, तिरुपति,1997
  5. समूर्तार्चनाधिकारः-सम्पादकः –पि.रघुनाथचक्रवर्ति भट्टाचार्युलु, ति.ति.देवस्थानम्, तिरुपति,2014
  6. क्रियाधिकारः-सम्पादकः – पार्थसारथि भट्टाचार्युलु, ति.ति.देवस्थानम्, तिरुपति,1998
  7. ज्ञानकाण्डम्-सम्पादकः – पार्थसारथि भट्टाचार्युलु, ति.ति.देवस्थानम्, तिरुपति,1997
  8. यज्ञाधिकारः-सम्पादकः – पार्थसारथि भट्टाचार्युलु, ति.ति.देवस्थानम्, तिरुपति,1999

Publication Details

Published in : Volume 7 | Issue 3 | May-June 2024
Date of Publication : 2024-05-16
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 25-28
Manuscript Number : SHISRRJ24731
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

Dr. T. Brahmacharyulu, "श्रीवैखानस भगवच्छास्त्रोक्त अङ्कुरार्पणम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 7, Issue 3, pp.25-28, May-June.2024
URL : https://shisrrj.com/SHISRRJ24731

Article Preview