Manuscript Number : SHISRRJ24731
श्रीवैखानस भगवच्छास्त्रोक्त अङ्कुरार्पणम्
Authors(1) :-Dr. T. Brahmacharyulu इत्थं प्रतिपादित अङ्कुरार्पण पुरस्सरं कर्मणः आरंभः भवति चेत् तत्कर्म सफतामेष्यति इति महर्षयः सप्रमाणं प्रतिपादयामासुः। अनेन अङ्कुरार्पणेन यजमानस्य भक्तानाञ्च तुष्टिः,पुष्टिः, धनसम्पदश्च अभिवृद्धिं गमिष्यन्ति। अनावृष्ट्यादि वैपरीत्यानि निर्गत्य देशोयं सुभिक्षो भवतीति भगवता विखनसा प्रतिपाद्यते। वैखानसागमे तच्छिष्यः प्रणीतेषु अधिकारग्रन्थेषु अयं विषयः सप्रमाणं समुल्लिखितः तदर्थं एतत्कर्म सर्वारम्भककर्मत्वेन मनसि निधाय अस्याचरणं कृत्वा भगवत्कृपां आवहन्त्विति कामयमानः लेखनात् उपरमामि । “वैखानसार्यदिव्याज्ञावर्धातामभिवर्धताम्”
Dr. T. Brahmacharyulu अङ्कुरार्पणविधानं, महत्वं, प्रकाराणि, आवश्यकता, वैशिष्ट्यम्, शैववैष्णवाचारयुक्तः, यजमानस्य भक्तानाञ्च तुष्टिः,पुष्टिः, धनसम्पदश्च अभिवृद्धिम्। Publication Details Published in : Volume 7 | Issue 3 | May-June 2024 Article Preview
Assistant Professor, Department of Vaikhanasa Agama, Sri Venkateswara Vedic University, Tirupati, India
Date of Publication : 2024-05-16
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 25-28
Manuscript Number : SHISRRJ24731
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ24731