Manuscript Number : SHISRRJ24748
भाषाधिगमे भाषाप्रयोगशालायाः उपयोगिता महत्त्वञ्च
Authors(1) :-डाॅ. हृषीकेशः दलाई मानवजीवनस्य सार्थकतां भाषा एव प्रकटयति। संस्कृतभाषा मानवजीवने विकासस्य परिचायिका सती यावच्छुद्धा, स्पष्टा, तावत्सा आशयाभिव्यक्तौ न नु समर्था भवति। अतः परिशुद्ध संस्कृतभाषाज्ञानार्थं सम्प्रति प्रायः सर्वेषु विद्यालयेषु इतरविषयैः सह संस्कृतविषयः अनिवार्यतया भाषाध्यापनं प्रचलति। तत्र केचन छात्राः संस्कृतभाषा लेखनं जानन्ति परन्तु सम्भाषणकौशले निपुणाः न भवन्ति, पुनः केचनः सम्भाषणं जानन्तोSपि यथार्थोच्चारणं कर्तुं समर्थाः न भवन्ति। अतः एतासां समस्यानां निवारणार्थं सामूहिक भाषाशिक्षणार्थम् उपाचारात्मकशिक्षणार्थं च भाषाप्रयोगशाला विशेष महत्त्वं धत्ते। संस्कृतभाषाधिगमे विभिन्नध्वनीनाम् उच्चारणस्य स्थानं, संस्कृतसम्भाषणं, शुद्धोच्चारणं, श्लोकपठनं, नाटकानां, संवादः, आदर्शवाचनम् इत्यादीनाम् अभ्यासार्थं भाषाप्रयोगशालायाः अत्यन्तम् उपयोगिनी भवति।
डाॅ. हृषीकेशः दलाई भाषाधिगमः, भाषाप्रयोगशाला, अभिव्यक्तिः, ध्वन्यात्मकशब्दः, ध्वनिमुद्रणयन्त्रम्, सङ्केताङ्कः, सम्प्रेषणकौशल, वैयक्तिकनिर्देशनम् इत्यादयः।
Publication Details Published in : Volume 7 | Issue 4 | July-August 2024 Article Preview
सहाचार्यः, शिक्षाविभागः, क.क.स.वि. रामटेकम्
Date of Publication : 2024-08-15
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 77-80
Manuscript Number : SHISRRJ24748
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ24748