Manuscript Number : SHISRRJ24752
काव्येषु नाटकं रम्यम्
Authors(1) :-राजश्री जेना रङ्गस्थलस्योपरि प्रदर्शनयोग्यं द्रष्टुं योग्यं च यद् भवति तत् दृश्यकाव्यम् इत्युच्यते। प्रदर्शनार्थं यदनुकूलं भवति तत् दृश्यकाव्यं भवति। दृश्यकाव्यं रुपकम् अथवा नाटकम् वा नाम्ना व्यवह्रियते। दृश्यकाव्यं द्विधा वर्गीकर्तुं शक्यते। ते च - १. रूपकानि २. उपरूपकानि च। धनञ्जयः दशरूपके रूपकाणि लक्षणभेदेन दशधा विभक्तवान्।
नाटकं प्रकरणं भाणः प्रहसनं डिमः।
व्यायोग समवकारौ वीथ्यङ्केहामृग इति॥
एतेषु नाटकं रम्यत्वेन साहित्यसमाजे प्रसिद्धं वर्तते। अतः मया काव्येषु नाटकं रम्यम् इति शीर्षकमाश्रित्य शोधलेखः विलिखितः।
राजश्री जेना नाटकम्, काव्यभेदाः, काव्यम्, नाटकम्, नाटकस्य स्वरूपं, नाटकस्य महत्त्वम् इत्यादयः। Publication Details Published in : Volume 7 | Issue 5 | September-October 2024 Article Preview
शोधच्छात्रा, साहित्यविभागः, केन्द्रीयसंस्कृतविश्वविद्यालयः(श्रीसदाशिवपरिसरः, पुरी)
Date of Publication : 2024-10-12
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 05-07
Manuscript Number : SHISRRJ24752
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ24752