काव्येषु नाटकं रम्यम्

Authors(1) :-राजश्री जेना

रङ्गस्थलस्योपरि प्रदर्शनयोग्यं द्रष्टुं योग्यं च यद् भवति तत् दृश्यकाव्यम् इत्युच्यते। प्रदर्शनार्थं यदनुकूलं भवति तत् दृश्यकाव्यं भवति। दृश्यकाव्यं रुपकम् अथवा नाटकम् वा नाम्ना व्यवह्रियते। दृश्यकाव्यं द्विधा वर्गीकर्तुं शक्यते। ते च - १. रूपकानि २. उपरूपकानि च। धनञ्जयः दशरूपके रूपकाणि लक्षणभेदेन दशधा विभक्तवान्। नाटकं प्रकरणं भाणः प्रहसनं डिमः। व्यायोग समवकारौ वीथ्यङ्केहामृग इति॥ एतेषु नाटकं रम्यत्वेन साहित्यसमाजे प्रसिद्धं वर्तते। अतः मया काव्येषु नाटकं रम्यम् इति शीर्षकमाश्रित्य शोधलेखः विलिखितः।

Authors and Affiliations

राजश्री जेना
शोधच्छात्रा, साहित्यविभागः, केन्द्रीयसंस्कृतविश्वविद्यालयः(श्रीसदाशिवपरिसरः, पुरी)

नाटकम्, काव्यभेदाः, काव्यम्, नाटकम्, नाटकस्य स्वरूपं, नाटकस्य महत्त्वम् इत्यादयः।

  1. काव्यप्रकाशः, मम्मटः, आचार्यविश्वेश्वर,  ज्ञानमण्डललिमिटेड,  वाराणसी
  2. काव्यादर्शः, महाकविदण्डी, आचार्यः श्रीरामचन्द्रः,  चैखम्बा विद्याभवन,  दिल्ली - 2005
  3. काव्यानुशासनम्, श्रीहेमचन्द्रः, चैखम्बा विद्याभवन्,  वाराणसी
  4. काव्यालंकारः, रुद्रटः, नमिसाधुकृतटीकासहितम्, मोतीलालबनारसीदासः,  दिल्ली
  5. काव्यालङ्कारः, भामहः, डॉ. रमानन्दशर्मा,  चैखम्बसंस्कृतसीरीज अफिस्,  वाराणसी
  6. दशरूपकम्, धनञ्जयः, डा. रामजी उपाध्यायः, भारतीय विद्या संस्थान, वाराणसी- 2000
  7. ध्वन्यालोकः, आनन्दवर्धनः, मोतिलाल् बनारसी दास,  वाराणसी,  1963
  8. 8.र सगङ्गाधरम्,  पण्डितराज जगन्नाथः,  बनारस् हिन्दु यूनिवर्सिष्टी,  बनारस्- 1970
  9. संस्कृत वाङ्गमय का बृहद् इतिहास, प्रो. भोलाशङ्कर व्यास, उत्तरप्रदेशसंस्कृतसंस्थानम्,  लखनऊ
  10. संस्कृत साहित्य का अभिनव इतिहास, प्रो. राधावल्लभ त्रिपाठी, विश्वविद्यालयप्रकाशन, वाराणसी
  11. संस्कृतवाङ्मय का विवेचनात्मक इतिहास, प्रो. सूर्यकान्तशास्त्री, ओरिएण्ट लागमैन,  नई दिल्ली- 1972

Publication Details

Published in : Volume 7 | Issue 5 | September-October 2024
Date of Publication : 2024-10-12
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 05-07
Manuscript Number : SHISRRJ24752
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

राजश्री जेना, "काव्येषु नाटकं रम्यम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 7, Issue 5, pp.05-07, September-October.2024
URL : https://shisrrj.com/SHISRRJ24752

Article Preview