Manuscript Number : SHISRRJ24759
जयन्तभासर्वज्ञयोः पदार्थनिरूपणवैशिष्ट्यम्
Authors(1) :-डॉ. कुञ्जविहारी द्विवेदी कश्मीरक्षेत्रे पुराकाले बहवः नैयायिकाः अभूवन् तेषु जयन्तभट्टस्य भासर्वज्ञस्य च कृतिः उपलब्धा जाता उभौ अपि पाशुपतशैवमार्गानुयायिनौ स्तः भासर्वज्ञः पाशुपतमतं स्वीकरोति। जयन्तभट्टश्च शैवः परन्तु फलतः शिवभक्तौ एव उभौ तयोः ग्रन्थौ प्राचीनन्याये मणीव राजेते न्यायमंजरी न्यायभूषणग्रन्थद्वयस्य वैशिष्ट्यमत्र प्रतिपादितं वर्तते।
डॉ. कुञ्जविहारी द्विवेदी जयन्तभट्टः, भासर्वज्ञ:, क्रियायोग:, न्यामोह:, सृष्टि: Publication Details Published in : Volume 7 | Issue 5 | September-October 2024 Article Preview
सहायक-आचार्य:, न्यायवैशेषिक:, सम्पूर्णानन्द संस्कृत विश्वविद्यालय:, वाराणसी
Date of Publication : 2024-10-20
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 55-59
Manuscript Number : SHISRRJ24759
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ24759