Manuscript Number : SHISRRJ25815
Exploring the Dynamics of Rural Employment : Innovative Strategies and Prospects for Economic Growth
Authors(1) :-S. Abhikhya
हेत्वाभाससामान्यनिरूक्तिग्रन्थे हेत्वाभासस्य त्रीणि सामान्यलक्षणानि प्रोक्तानि। तत्र द्वितीयसामान्यलक्षणे अव्यापकविषयिताशून्यत्वकल्पः बहु प्राधान्यं भजते। अतः कल्पस्य सारः अस्मिन् शोधग्रन्थे प्रस्तूयते।
S. Abhikhya
अव्यापकः, शून्यत्वकल्पः, जातिमान्, हेत्वाभासः, लक्षणसमन्वयः, शक्यः। Publication Details Published in : Volume 8 | Issue 1 | January-February 2025 Article Preview
Research Scholar, N.S.U, Tirupati, India
Date of Publication : 2025-01-29
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 30-33
Manuscript Number : SHISRRJ25815
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ25815