Manuscript Number : SHISRRJ25816
नैय्यायिकानां दृशा सार्थकशब्दस्य सामान्यपरिचयः
Authors(1) :-V Sandhya
तत्तद्धर्मसाक्षात्कारवतः आप्तोपदेशः शब्द इति परमकारुणिकः महर्षिः गोतमः शब्दस्वरूपमवोचत्। उदयनाचार्यास्तु परिशुद्धौ न्यायसारसम्मतमेवानुवदति समयसामर्थ्यवशात् सम्यक् परोक्षानुभवसाधनं शब्द इति। वैशेषिकास्तु शब्दस्य पृथक्प्रमाणत्वं नाभ्युपगच्छन्ति, अपि च अनुमाने एव शब्दमन्तर्भावयन्ति। तत्त्वचिन्तामणिकारः गङ्गेशोपाध्यायःप्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यः शब्दः प्रमाणम् इति वर्णयन्ति। विश्वनाथपञ्चाननस्तु पदज्ञानमेव शब्दप्रमाणमिति प्रत्यपादि। अनम्भट्टचार्चेण आप्तवाक्यस्य शब्दत्वमुक्तम्। एतादृशः शब्दः नैयायिकानां नये किं विधः कति विधः इत्यादि विषयाः व्यासेऽस्मिन् विचार्यते।
V Sandhya
शक्तिधीः, ध्वन्यात्मको, सुपर्णा, शाब्दबोधप्रयोजकः, रूढं, लक्षकं, योगरूढं, यौगिकरूढम् इत्यादयः। Publication Details Published in : Volume 8 | Issue 1 | January-February 2025 Article Preview
Research Scholar, Department of Research & Publications, National Sanskrit University, Tirupati, India
Date of Publication : 2025-02-10
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 34-37
Manuscript Number : SHISRRJ25816
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ25816