नैय्यायिकानां दृशा सार्थकशब्दस्य सामान्यपरिचयः

Authors(1) :-V Sandhya

तत्तद्धर्मसाक्षात्कारवतः आप्तोपदेशः शब्द इति परमकारुणिकः महर्षिः गोतमः शब्दस्वरूपमवोचत्। उदयनाचार्यास्तु परिशुद्धौ न्यायसारसम्मतमेवानुवदति समयसामर्थ्यवशात् सम्यक् परोक्षानुभवसाधनं शब्द इति। वैशेषिकास्तु शब्दस्य पृथक्प्रमाणत्वं नाभ्युपगच्छन्ति, अपि च अनुमाने एव शब्दमन्तर्भावयन्ति। तत्त्वचिन्तामणिकारः गङ्गेशोपाध्यायःप्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यः शब्दः प्रमाणम् इति वर्णयन्ति। विश्वनाथपञ्चाननस्तु पदज्ञानमेव शब्दप्रमाणमिति प्रत्यपादि। अनम्भट्टचार्चेण आप्तवाक्यस्य शब्दत्वमुक्तम्। एतादृशः शब्दः नैयायिकानां नये किं विधः कति विधः इत्यादि विषयाः व्यासेऽस्मिन् विचार्यते।

Authors and Affiliations

V Sandhya
Research Scholar, Department of Research & Publications, National Sanskrit University, Tirupati, India

शक्तिधीः, ध्वन्यात्मको, सुपर्णा, शाब्दबोधप्रयोजकः, रूढं, लक्षकं, योगरूढं, यौगिकरूढम् इत्यादयः।

  1. न्यायभाष्यम्, वात्सायनमुनिप्रणीतम्, बोद्धभारती, वाराणसी, 1998.
  2. तत्त्वचिन्तामणिः, श्रीमद्गङ्गेशोपाध्यायविरचितः, शब्दखण्डः, चौखम्बासंस्कृतप्रतिष्ठान्, दिल्ली, 1990.
  3. तर्कसङ्ग्रहः, अन्नभट्टविरचितः, (काशीसंस्कृतग्रन्थमाला सं – 187) वाराणसी, 1969.
  4. कारिकावली (मुक्तावलीसहिता) श्रीविश्वनाथतर्कपञ्चाननकृता,सम्पादकः श्री सि.शङ्कररामशास्त्री, (व्रजजीवनप्राच्यभारतीग्रन्थमाला सं - 29) चौखम्बासंस्कृतप्रतिष्टान्, दिल्ली, 1988.
  5. शब्दशक्तिप्रकाशिका, जगदीशतर्कालङ्काररचिता, संपा. ढुणढिराजशास्त्री, (काशीसंस्कृतसिरीस् सं.119), वाराणसी, 2002.

Publication Details

Published in : Volume 8 | Issue 1 | January-February 2025
Date of Publication : 2025-02-10
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 34-37
Manuscript Number : SHISRRJ25816
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

V Sandhya , "नैय्यायिकानां दृशा सार्थकशब्दस्य सामान्यपरिचयः", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 8, Issue 1, pp.34-37, January-February.2025
URL : https://shisrrj.com/SHISRRJ25816

Article Preview