Manuscript Number : SHISRRJ258223
चितेषु संस्कृतविजयकाव्येषु राष्ट्रियचेतना
Authors(1) :-क्षुदिराम हालदार
समग्रविश्वेऽस्मिन् संस्कृतभाषा प्राचीना समृद्धशालिनी च। प्राचीनमहर्षिभिः ज्ञानप्रभया भाषेयं अद्यापि दीप्तिमयिनी।भारतीयसभ्यतासंस्कृतेः प्रगतेः संवाहकेयं भाषा विश्वेषु चारित्रिकनैतिकशिक्षां प्रदानाय अग्रगामिनी। विश्वसाहित्यभाण्डारेषु ऐतिह्यमण्डितसाहित्येषु संस्कृतसाहित्यम् अन्यतमम्।सुदूरप्राचीनकालादारभ्यसंस्कृतसावहित्यार्णवस्य प्रवाहः अद्यापि अव्याहतः। संस्कृतसाहित्यार्णवस्य सुस्वादुता न केवलं भारतवर्षे अपि च वहिर्विश्वे समादरणीया। कैश्चित् संस्कृतसाहित्यविमुखैः भारतीयैः संस्कृतसाहित्ये राष्ट्रियचेतनायाः अभावं प्रकाश्य संस्कृतसाहित्यं अवहेलितम्।परन्तु संस्कृतसाहित्यार्णवे कमनीयमानवोपयोगीभावरत्नेन सह परमस्फूर्तिदायिनी-राष्ट्रोपयोगिनी-राष्ट्रियभावनायाः मणिमाणिक्यं प्रशंसनीयम्। ज्ञानरत्नेन परिपूर्णे साहित्यार्णवे राष्ट्रियचेतनायाः भावरत्नं आहरणार्थं एकाग्रचित्तं आवश्यकम्। राष्ट्रियचेतनायाः भावरत्नं संग्रहार्थं मनोः निधाय साहित्यार्णवे निमज्जिते अमूल्यं रत्नं प्राप्तुं शक्यते। यथा- “जननी जन्मभूमिश्च स्वर्गादपि गरीयसी”। एवमेव राष्ट्रियचेतनाभावरत्नं अन्यत्र कुत्रापि जन्मान्तेऽपि न प्राप्स्यते। आधुनिकसंस्कृतसाहित्यार्णवे राष्ट्रियचेतनायाः भावरत्नं मात्राधिक्येन प्रकाशितम्।संस्कृतसाहित्ये चितेषु विजयकाव्येषु राष्ट्रियचेतनायाः किञ्चित् रत्नांशं मयात्र प्रदर्शितम्।
क्षुदिराम हालदार
भारतीयसंस्कृतिः, भारतीयानांभक्तिप्रेम, राष्ट्रवादी, आङ्गलशासकः, महात्मागान्धी, चन्द्रशेखराजादः, रवीन्द्रनाथः, इत्यादयः। Publication Details Published in : Volume 8 | Issue 2 | March-April 2025 Article Preview
शोधच्छात्रः, साहित्यविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः।
Date of Publication : 2025-04-12
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 110-120
Manuscript Number : SHISRRJ258223
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ258223