चितेषु संस्कृतविजयकाव्येषु राष्ट्रियचेतना

Authors(1) :-क्षुदिराम हालदार

समग्रविश्वेऽस्मिन् संस्कृतभाषा प्राचीना समृद्धशालिनी च। प्राचीनमहर्षिभिः ज्ञानप्रभया भाषेयं अद्यापि दीप्तिमयिनी।भारतीयसभ्यतासंस्कृतेः प्रगतेः संवाहकेयं भाषा विश्वेषु चारित्रिकनैतिकशिक्षां प्रदानाय अग्रगामिनी। विश्वसाहित्यभाण्डारेषु ऐतिह्यमण्डितसाहित्येषु संस्कृतसाहित्यम् अन्यतमम्।सुदूरप्राचीनकालादारभ्यसंस्कृतसावहित्यार्णवस्य प्रवाहः अद्यापि अव्याहतः। संस्कृतसाहित्यार्णवस्य सुस्वादुता न केवलं भारतवर्षे अपि च वहिर्विश्वे समादरणीया। कैश्चित् संस्कृतसाहित्यविमुखैः भारतीयैः संस्कृतसाहित्ये राष्ट्रियचेतनायाः अभावं प्रकाश्य संस्कृतसाहित्यं अवहेलितम्।परन्तु संस्कृतसाहित्यार्णवे कमनीयमानवोपयोगीभावरत्नेन सह परमस्फूर्तिदायिनी-राष्ट्रोपयोगिनी-राष्ट्रियभावनायाः मणिमाणिक्यं प्रशंसनीयम्। ज्ञानरत्नेन परिपूर्णे साहित्यार्णवे राष्ट्रियचेतनायाः भावरत्नं आहरणार्थं एकाग्रचित्तं आवश्यकम्। राष्ट्रियचेतनायाः भावरत्नं संग्रहार्थं मनोः निधाय साहित्यार्णवे निमज्जिते अमूल्यं रत्नं प्राप्तुं शक्यते। यथा- “जननी जन्मभूमिश्च स्वर्गादपि गरीयसी”। एवमेव राष्ट्रियचेतनाभावरत्नं अन्यत्र कुत्रापि जन्मान्तेऽपि न प्राप्स्यते। आधुनिकसंस्कृतसाहित्यार्णवे राष्ट्रियचेतनायाः भावरत्नं मात्राधिक्येन प्रकाशितम्।संस्कृतसाहित्ये चितेषु विजयकाव्येषु राष्ट्रियचेतनायाः किञ्चित् रत्नांशं मयात्र प्रदर्शितम्।

Authors and Affiliations

क्षुदिराम हालदार
शोधच्छात्रः, साहित्यविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः।

भारतीयसंस्कृतिः, भारतीयानांभक्तिप्रेम, राष्ट्रवादी, आङ्गलशासकः, महात्मागान्धी, चन्द्रशेखराजादः, रवीन्द्रनाथः, इत्यादयः।

  1. मिश्र डा. रमाशङ्कर, शिवराजविजयः, ,वाराणसी, चौखाम्बा सुरभारती प्रकाशन, 2018
  2. गोप अध्पापक युधिष्ठिर, शिवराजविजयः,विधानसरणी, कलकाता-700006, संस्कृत वुक डिपो, 28/1, 2019
  3. पोतुकुच्चि सुब्राह्मण्यशास्त्री, मधुराविजयः,  कोल्लूरुः, गुन्टुरुजिला,  श्री अजन्ता आर्टु प्रिटर्सु,  1969
  4. रायबाहादुर महामोहपाध्याय डा. गौरीशंकर ओझा हीराचांद,शर्मा पण्डित श्री चन्द्रधर गुलेरी, पृथ्वीराजविजयमहाकाव्यम्, सोजतीगेट, जोधपुर, राजस्थानी ग्रन्थागार, 2011
  5. त्रिपाठी शिवकुमार, त्रिवेदी विशुद्धानन्द, प्रतापविजयः, वाराणसी- 221002 शारदा संस्कृतं संस्थान,
  6. 2010,वन्द्योपाध्यायः धीरेन्द्रनाथ, संस्कृतसाहितस्य इतिहासःराजा सुबोध मल्लिक स्कोयार,कलकाता 700013, पश्चिमवङ्ग राज्य पुस्तकपर्षत्, 6,
  7. राय डक्टर अतुलचन्द्र, भारतस्य इतिहासः डा. कार्तिक वोस स्ट्रीट, कलकाता 700009,18 देवाशीष मौलिक, , 2003

Publication Details

Published in : Volume 8 | Issue 2 | March-April 2025
Date of Publication : 2025-04-12
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 110-120
Manuscript Number : SHISRRJ258223
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

क्षुदिराम हालदार , "चितेषु संस्कृतविजयकाव्येषु राष्ट्रियचेतना", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 8, Issue 2, pp.110-120, March-April.2025
URL : https://shisrrj.com/SHISRRJ258223

Article Preview