Manuscript Number : SHISRRJ25827
व्यावसायिकवास्तौ गणितानुप्रयोगविमर्शः
Authors(2) :-प्रो. अथोकथपलियालः, मुकुलः द्विवेदी
व्यावसायिक वास्तुशास्त्रे गणितस्य प्रयोगः अनिवार्यः अस्ति। उचितमापनं, स्थिरतायाः संरचना, तथा वास्तुशिल्पस्य सौंदर्यं च गणितं विना असंभवम्। प्राचीनभारतीयवास्तुशास्त्रे अपि गणितस्य महत्त्वं सर्वदा उपदिष्टं अस्ति। अतः आधुनिके व्यावसायिके वास्तौ गणितं न केवलं उपकरणम्, अपितु सफलतायाः आधारः भवति।
प्रो. अथोकथपलियालः संरचना,वास्तुशिल्पः सौंदर्यः, गणितः व्यावसायिकः, गणितानुप्रयोगः, उपकरणम्। Publication Details Published in : Volume 8 | Issue 1 | January-February 2025 Article Preview
शोधनिर्देशकः , वास्तुशास्त्र-विभागः, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयः, नवदेहली
मुकुलः द्विवेदी
शोधच्छात्रः, वास्तुशास्त्र-विभागः,
श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयः, नवदेहली
Date of Publication : 2025-02-10
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 144-152
Manuscript Number : SHISRRJ25827
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ25827