करणकारक-स्वरूपविवेचनम्

Authors(1) :-डॉ.अर्चना कुमारी

भाषाविज्ञानान्तर्गतं वाक्यरचनानिमित्तं कारकस्य विशिष्टं महत्त्वं वर्तते । इत्थं तत्रादौ कारकशब्दस्य व्युत्पत्तिं प्रदर्श्य महाभाष्योक्तप्रमाणपुरस्सरं नागेशोक्तं कारकलक्षणं “क्रियानिष्पादकत्वं कारकत्वमिति” उदाहरणसहितमुपन्यस्तम् । ततः काशिकोक्तं “क्रियानिमित्तं कारकमिति” लक्षणमसङ्गतमिति प्रतिपादितम् । तदनन्तरं कारकस्य साधनत्वं साधितम् । अग्रे षट् कारकाण्युक्त्वा कारकविभक्त्योः भेदः प्रदर्शितः । तेषु कारकेषु करणस्वरूपावबोधाय “साधकतमं करणम्” इति सूत्रस्य दीक्षितभर्तृहरिनागेशानामाचार्याणां मतानुगुणं विस्तृता व्याख्या सम्पादिता । अग्रे तमब्ग्रहणप्रयोजनविचारः प्रस्तुतः । तेन एकाधिककरणबोधकानां प्रयोगः प्रदर्शितः । “गङ्गायां घोषः” इति तमब्ग्रहणस्य फलं प्रतिपादितम् । ततः करणकारके प्रयुज्यमानः तृतीयार्थः विभिन्नानामाचार्याणां मते उपन्यस्तः । एवमत्र समासेन करणकारकस्वरूपं विवेचितमस्ति ।

Authors and Affiliations

डॉ.अर्चना कुमारी
सहायकाचार्या, संस्कृत-विभागः, हिमाचल प्रदेश केन्द्रीय विश्वविद्यालयः, धर्मशाला,काङ्गड़ा (हि.प्र.)

शब्दः, अर्थः, कारकम्, साधकम्, क्रियानिष्पादकत्वम्, साधनम्, करणत्वम्, आधारः, बोधकः, तमब्ग्रहणम्, शब्दसामर्थ्यः, प्रकर्षः, गंगायां घोषः, तृतीयाविभक्तिः, तृतीयार्थः, कारणम्, व्यापारः, एकाधिकरणम्, आश्रयः ।

  1. पाणिनिः । अष्टाध्यायी । ईश्वरचन्द्रः, पण्डितः । चन्द्रलेखाव्याख्योपेता । चौखम्बा संस्कृत प्रतिष्ठान दिल्ली, 2017 ।
  2. पतञ्जलिः। व्याकरणमहाभाष्यम् । भट्टः नागेशः, कैयटः,  भाष्यप्रदीपोद्द्योतसमुल्लसितम् ।  जोशी भार्गवशास्त्री, संशोधकः ।  चौखम्बा संस्कृत प्रतिष्ठान दिल्ली, 2018 ।
  3. दीक्षितः, भट्टोजिः ।वैयाकरणसिद्धान्तकौमुदी । पाण्डेयः गोपालदत्तः,व्याख्याकारः । चौखम्बासुरभारतीप्रकाशनं वाराणसी, 2017 ।
  4. भर्तृहरिः । वाक्यपदीयम्, ब्रह्मकाण्डम् । शुक्लः सूर्यनारायणः, भावप्रदीपव्याख्या । चौखम्बा संस्कृत संस्थान वाराणसी, वि. सं. 2055 (1998) ।
  5. भट्टः, नागेशः । परमलघुमञ्जूषा । लोकमणिदाहालः,  किरणावली संस्कृतव्याख्योपत हिन्द्यनुवादसहिता  । चौखम्बासुरभारती प्रकाशनं वाराणसी, 2006 ।
  6. जयादित्यः, वामनः। काशिका । मिश्रः नारायणः, प्रकाशहिन्दीव्याख्योपेता । चौखम्बासंस्कृतसंस्थानं वाराणसी, 2001 ।
  7. भट्टः नागेशः । लघुशब्देन्दुशेखरः। मिश्रः भैरवः, भैरवीचन्द्रकलाटीका । शास्त्री, वैकुण्ठनाथः, वैकुण्ठी हिन्दीव्याख्या । चौखम्बासुरभारती प्रकाशनं वाराणसी ,2006 ।
  8. वरदराजः । लघुसिद्धान्तकौमुदी । शास्त्री, भीमसेनः । भैमीव्याख्या, तृतीयभागः । भैमीप्रकाशनम् । 2015 ।
  9. भट्टः नागेशः । परिभाषेन्दुशेखरः । मिश्रः, विश्वनाथः,  सुबोधिनीहिन्दीव्याख्योपेतः।  चौखम्बासुरभारती प्रकाशनं वाराणसी, 2005 ।
  10. दीक्षितः भट्टोजिः । वैयाकरणसिद्धान्तकौमुदी । दीक्षितः वासुदेवः, बालमनोरमाव्याख्या । पाण्डेयःगोपालदत्तः,दीपिकाहिन्दीव्याख्योपेता । चौखम्बा सुरभारती प्रकाशन वाराणसी, 2007 ।
  11. दीक्षितः भट्टोजिः । वैयाकरणसिद्धान्तकौमुदी । सरस्वती, ज्ञानेन्द्रः । दीक्षितः वासुदेवः । तत्त्वबोधिनीबालमनोरमासहिता, प्रथमो भागः। चतुर्वेदः गिरिधरशर्मा । विद्याभास्करः परमेश्वरानन्दशर्मा । सम्पादकौ ।  मोतीलालबनारसीदास वाराणसी, 1991 ।
  12. मङ्गलाराम । संस्कृत व्याकरण की दार्शनिक मीमांसा । राजस्थानीग्रन्थागारजोधपुर, 1995 ।
  13. भट्टः अन्नम् । तर्कसंग्रहः । तर्कसंग्रहदीपिका- न्यायवोधिनी- पदकृत्य, श्रीनिवास मुखोल्लासिनी संस्कृतहिन्दीव्याख्यासंवलित । गोविन्दाचार्यः, सम्पादकः । चौखम्बासुरभारती प्रकाशनं वाराणसी, 2017 ।
  14. श्रीमद्भगवद्गीता ।गीताप्रेस गोरखपुर, - 273005 । गोविन्दभवन कार्यालय, कोलकत्ता संस्थान । सं. 2075 अस्सीवाँ पुनर्मुद्रणम् ।
  15. भट्टः कौण्डः । वैयाकरणभूषणसारः । हरिवल्लभः, दर्पणव्याख्या । द्विवेदी चन्द्रिकाप्रसादः , सुबोधिनी – हिन्दीव्याख्योपेतश्च । चौखम्बा संस्कृत प्रतिष्ठान दिल्ली, 2005 ।
  16. भट्टाचार्यः, गदाधरः । व्युत्पत्तिवादः । तिवारीहरिनारायणः । तत्त्वबोधिनीसंस्कृतटीका एवं हिन्दी व्याख्यासहिता । चौखम्बाविद्याभवनं वाराणसी । 2005 ।
  17. दीक्षितः भट्टोजिः । प्रौढमनोरमा ।भैरवीव्याख्यासहिता, चौखम्बासंस्कृतसंस्थानं वाराणसी, तृतीयसंस्करणम्, वि. सं. 2059 ।
  18. भट्टः नागेशः । सिद्धान्तलघुमञ्जूषा । भट्टः नागेशः, नागेशभावप्रकाशः, सुबर्थवादः । महामहोपाध्याय पेरिसूर्यनारायणशास्त्री, सम्पादकः 1992 ।
  19. रामचन्द्रः । प्रक्रियाकौमुदी, द्वितीयो भागः । पण्डितः कृष्णः, प्रकाशव्याख्योपेता । मिश्रः मुरलीधरः , सम्पादकः । सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः वाराणसी । द्वितीयं संस्करणम् ।  2000 ।
  20. भर्तृहरिः, वाक्यपदीयम् । तृतीयं काण्डम्, द्वितीयो भागः । पद्मश्री शर्मा,  पण्डितश्रीरघुनाथः, अम्बाकर्त्रीव्याख्याकारः सम्पादकश्च । सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः वाराणसी, 2016 ।

Publication Details

Published in : Volume 8 | Issue 1 | January-February 2025
Date of Publication : 2025-01-15
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 214-219
Manuscript Number : SHISRRJ25838
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ.अर्चना कुमारी, "करणकारक-स्वरूपविवेचनम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 8, Issue 1, pp.214-219, January-February.2025
URL : https://shisrrj.com/SHISRRJ25838

Article Preview