संस्कृतदूतकाव्यपरम्परायां पण्डित-श्री प्रोबधकुमारमिश्रपादाः

Authors(1) :-श्री राजकिशोरदाशः

गीर्वाणवाणी युगे युगे भारतीयैः न केवलं समाराध्यतेअपि तु विश्ववासिभिः सर्वैरपि समाद्रियते। बहुकालादारभ्य गीर्वाणवाण्यां नैकान्यनवद्यानिकाव्यरत्नानि कविभिर्विरचितानि संस्कृतसाहित्यभाण्डागारं सुसमृद्धं विदधति। तत्र वाल्मीकि-व्यास-कालिदास-भास-भवभूति-माघ-भारवि-रत्नाकर-श्रीहर्ष-जयदेवप्रमुखाःमहाकवयःस्वीयोदात्तमहनीयकवित्वशक्त्या सुमहान्ति काव्यानि निर्माय विश्वेऽस्मिन् विश्रुतकीर्त्तयः सञ्जाताः।साम्प्रतमपि सेयं विशाला कविपरम्पराक्षुण्णास्तीति नास्ति सन्देहस्य लेशः।साम्प्रतं भारतभूखण्डेऽस्मिन् उत्कलप्रदेशे विद्यमानेषु नैकेषु कविषु पण्डितश्रीप्रबोधकुमारमिश्रमहोदय उत्कलकालिदासरूपेण नितरां प्रतिभाति। तेषु पण्डितप्रबोधकुमारमिश्रः अन्यतमः। अतः तद्विषये मया लेखः विलिख्यते।

Authors and Affiliations

श्री राजकिशोरदाशः
शोधच्छात्रः, साहित्यविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः,तिरुपतिः, भारत।

कविः , भारविः, रत्नाकरः, उत्कलप्रदेशः, स्वप्नदूतम्, मलयदूतम्, इत्यादयः।

  1. अग्निपुराणम् – व्यासमहर्षि, गीताप्रेस्, गोरखपुरम्, 2009
  2. साहित्यदर्पणः – भारतीयबुककर्पोरेसन, दिल्ली, चतुर्थसंस्करणम् ।
  3. रसगङ्गाधरः – कृष्णदास अकादेमी, वारणासी, प्रथमसंस्करणम् ।
  4. वक्रोक्तिजीवितम् – चौखम्बासुरभारतीप्रकाशनम्, वारणासी ।
  5. नाट्यशास्त्रम् - भारतीयविद्याप्रकाशनम्, दिल्ली -2003
  6. मेघदूतम् – चौखम्बासंस्कृत संस्थान, वारणासी, द्वादशसंस्करणम्
  7. प्रज्ञादूतम् - प. प्रबोधचन्द्रमिश्रः, कोणार्कपब्लिशर्स, तुलसीपुर, कटक -8
  8. शालिनीदूतम् – प. प्रबोधचन्द्रमिश्रः, कोणार्कपब्लिशर्स, तुलसीपुर, कटक -8

Publication Details

Published in : Volume 8 | Issue 1 | January-February 2025
Date of Publication : 2025-02-20
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 241-243
Manuscript Number : SHISRRJ25842
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

श्री राजकिशोरदाशः, "संस्कृतदूतकाव्यपरम्परायां पण्डित-श्री प्रोबधकुमारमिश्रपादाः ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 8, Issue 1, pp.241-243, January-February.2025
URL : https://shisrrj.com/SHISRRJ25842

Article Preview