Manuscript Number : SHISRRJ25845
अनुसन्धानप्रकारेषु मौलिकानुसन्धानम्
Authors(1) :-डॉ. सोमनाथदाशः ज्ञान-विज्ञान-सभ्यता-संस्कृति-दर्शन-साहित्य-शिक्षा-वाणिज्य-प्रौद्योगिक-प्रत्नतात्त्विक-समाज-राजतन्त्र-मनोविज्ञानेत्यादिषु अनुसन्धानस्य क्षेत्रेषु प्रचलितान्यनुसन्धानानि नैकप्रकारकाणि भवन्ति। सर्वत्रानुसन्धानं समानरूपेण न भवति। सर्वेषामनुसन्धानानां फलं समानं न भवति। सर्वेषु अनुसन्धानेषु विधयः समानाः न भवन्ति। अतः अनुसन्धानस्य वर्गीकरणं तस्योद्देश्यानि, परिणामान्, विधीन्, प्रकृतिम्, उपागमम्, आधारसामग्रीम्, प्रकृतिम्, कार्यस्थलम्, प्रायोजकम्, अनुसन्धित्सूंश्च आश्रित्य विविधमानदण्डाधारेण विद्वद्भिः विविधप्रकारेण कृतं वर्तते। तेषु मौलिकानुसन्धानम् एकः प्रकारः। अस्मिन् विषये शोधप्रबन्धे विस्तरेण प्रतिपाद्यते।
डॉ. सोमनाथदाशः मौलिकानुसन्धानम्, अधितिः, बोधः, आचरणम्, प्रचारणम्, शोधोद्देश्यानि, अनुप्रयोगः, प्रतिबिम्बतन्त्रम्, निदानोपचारविधिः, अनुसन्धानविधिः। Publication Details Published in : Volume 8 | Issue 1 | January-February 2025 Article Preview
सहाचार्यः, अनुसन्धानप्रकाशनविभागः,राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः, आ.प्र.
Date of Publication : 2025-02-20
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 255-259
Manuscript Number : SHISRRJ25845
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ25845