धर्मशास्त्रे सन्धिगुणविमर्शः

Authors(1) :-डा. सुधांशुशेखरमहापात्रः

षाड्गुण्यंस्वरुपमादौ विवच्यते,सन्धिः तात्पर्यम् प्रतिपादितम्,मनुमतानुसारेण सन्धिभेदाः प्रतिपादिता,आचार्यकौटिल्यानुसारेण सन्धिगुणस्य बहवो भेदाः प्रदर्शिताः,कामन्दकमतानुसारेण सन्धेः षोडश प्रकाराः,विषयवस्तुश्च मयासरलरीत्या शोधलेखे उपस्थाप्यते।

Authors and Affiliations

डा. सुधांशुशेखरमहापात्रः
सहाचार्यः, धर्मशास्त्रविभागस्य, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः, आन्ध्रप्रदेशः

व्यवस्थाकरणम्,विग्रहः- अपकारः, यानम्-परं प्रति यात्रा, आसनम्- उपेक्षा,द्वैधिभावः-स्वबलस्य द्विधाकरणम्,संश्रयः-बलवदाश्रयणम्।

  1. म.स्मृ-अ-7-श्लो-160
  2. मिता-पृ-117
  3. म.स्मृ-अ-7-श्लो-169
  4. म.स्मृ-अ-7-श्लो-163
  5. कौ.अ.7/115,8-9
  6. का.नि.सा-1-2-4
  7. कौ.अ.7/109,3-8
  8. कौ.अ.7/102,3-4
  9. का.नि.सा-9-19
  10. का.नि.सा-9-20

Publication Details

Published in : Volume 8 | Issue 4 | July-August 2025
Date of Publication : 2025-07-03
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 17-20
Manuscript Number : SHISRRJ258454
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डा. सुधांशुशेखरमहापात्रः, "धर्मशास्त्रे सन्धिगुणविमर्शः ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 8, Issue 4, pp.17-20, July-August.2025
URL : https://shisrrj.com/SHISRRJ258454

Article Preview