ओमानराष्ट्रशतकस्यपरिचयः

Authors(1) :-डा. प्रदीपकुमार बाग्

ओमानराष्ट्रशतकस्य नामकरणम्, मस्काटशद्बस्य व्युत्पत्तिः, ओमानराष्ट्रशतकस्योद्देश्यम्, मस्काटनगरीवर्णनम्, ओमानदेशस्य सौन्दर्यवर्णनम्, विषयवस्तुश्च मया सरलरीत्या शोधलेखे उपस्थाप्यते।

Authors and Affiliations

डा. प्रदीपकुमार बाग्
सहाचार्यः,साहित्यविभागः, राष्ट्रिय संस्कृत विश्वविद्यालयः, तिरुपतिः, आन्ध्रप्रदेशः

मस्काटम्, राजमार्गम्, सन्नतपर्वतम्, ए.एल् हजरपर्वत, ओमानदेशः, विमानयात्रा, ओमनीमुद्रा, समाजः, प्रशासनिकश्रृङ्खला।

  1. ओ. रा. श. - 12
  2. ओ. रा. श. - 2
  3. ओ. रा. श. - 5
  4. ओ. रा. श. - 4
  5. ओ. रा. श.
  6. ओ. रा. श. - 7
  7. ओ. रा. श. – 8-9
  8. ओ. रा. श. – 104- 105
  9. ओ. रा. श. - 106
  10. ओ. रा. श. - 1

Publication Details

Published in : Volume 8 | Issue 1 | January-February 2025
Date of Publication : 2025-02-20
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 260-265
Manuscript Number : SHISRRJ25846
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डा. प्रदीपकुमार बाग् , "ओमानराष्ट्रशतकस्यपरिचयः ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 8, Issue 1, pp.260-265, January-February.2025
URL : https://shisrrj.com/SHISRRJ25846

Article Preview