Manuscript Number : SISRRJ115
अभिनयसन्दर्भे भवभूतेः रंगदृष्टिः सूक्ष्मा सुमनोहरा च
Authors(1) :-Dr. Bharat Verma महाकविभवभूतिः प्रसिद्धः सिद्धश्च नाटककारः अस्ति, इति विश्रुतमेव। भवभूतेः रंगनाट्यदृष्टिः सफला, सिद्धा मनोहरा च। यथा सः सिद्धनाटककारः आसीत् तथैव तस्य अभिनयदृष्टिः तथैव नाट्यदृष्टिः अपि सूक्ष्मा सुमनोहरा सिद्धा च वर्तते। महाकवेः भवभूतेरभिनयस्य साफल्यं अनेनैव प्रतीयते यत् तेन विरचिते द्वे रूपके महावीरचरितम् मालतीमाधवं च तस्य समये एव कालप्रियनाथस्य यात्रा समये त्वभिनीते। यथा अनेनोल्लेखेन स्पष्टम्-
Dr. Bharat Verma Publication Details Published in : Volume 1 | Issue 1 | January-February 2018 Article Preview
अतिथि प्रवक्ता, विभाग-संस्कृत, इलाहाबाद विश्वविद्यालय, इलाहाबाद।
Date of Publication : 2018-02-28
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 24-31
Manuscript Number : SISRRJ115
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SISRRJ115