अभिनयसन्दर्भे भवभूतेः रंगदृष्टिः सूक्ष्मा सुमनोहरा च

Authors(1) :-Dr. Bharat Verma

महाकविभवभूतिः प्रसिद्धः सिद्धश्च नाटककारः अस्ति, इति विश्रुतमेव। भवभूतेः रंगनाट्यदृष्टिः सफला, सिद्धा मनोहरा च। यथा सः सिद्धनाटककारः आसीत् तथैव तस्य अभिनयदृष्टिः तथैव नाट्यदृष्टिः अपि सूक्ष्मा सुमनोहरा सिद्धा च वर्तते। महाकवेः भवभूतेरभिनयस्य साफल्यं अनेनैव प्रतीयते यत् तेन विरचिते द्वे रूपके महावीरचरितम् मालतीमाधवं च तस्य समये एव कालप्रियनाथस्य यात्रा समये त्वभिनीते। यथा अनेनोल्लेखेन स्पष्टम्-

Authors and Affiliations

Dr. Bharat Verma
अतिथि प्रवक्ता, विभाग-संस्कृत, इलाहाबाद विश्वविद्यालय, इलाहाबाद।

  1. नाट्यशास्त्रं 1/1 अभि0शा0
  2. गद्यं पद्यं च मिश्रं तत् त्रिधैव व्यवस्थितम्- (काव्यादर्शः 1/11)
  3. नाट्यशास्त्रं 14/71
  4. नाट्यशास्त्रं 8/6-7
  5. सा0द0 6/2
  6. ना0शा0 8/9
  7. अभिनय दर्पण, 1
  8. ना0शा0 17/1-5
  9. उत्तररामचरितम् 2/4
  10. ना0शा0 10/9
  11. उत्तररामचरितम् 1/41
  12. यत्प्रयोजनसामथ्र्याद्वाक्यमिष्टार्थसाधनम्। समासोक्तं मनोग्राही सह हेतुरिति संज्ञितः।। (ना0शा0 17/10)
  13. सर्वलोक मनोग्राही यस्तु पक्षार्थसाधकः। हेतनिदर्शनकृतः स दृष्टान्त इति स्मृतः - ना0शा0 17/12
  14. उत्तररामचरितम् 6/41
  15. महावीरचरितम् 2/31
  16. बहूनान्तु प्रयुक्तानां पदानां बहुभिः पदैः। उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः।। ना0शा0 17/22
  17. उत्तररामचरितम् 3/26
  18. महावीरचरितम् 2/23
  19. महावीरचरितम् 2/41
  20. मालतीमाधवम 5/10
  21. ना0शा0 17/13
  22. नाट्यशास्त्रम् ‘प्रदीप’ हिन्दी व्याख्योपेतम्, द्वितीयो भागः, पृष्ठांक 278
  23. महावीरचरितम्, 5/1
  24. उत्तररामचरितम् 3/40
  25. उत्तररामचरितम् 3/48
  26. महावीरचरितम् 2/23
  27. ना0शा0 17/17
  28. महावीरचरितम्, पंचमांके
  29. उत्तररामचरितम्- चतुर्थांके

Publication Details

Published in : Volume 1 | Issue 1 | January-February 2018
Date of Publication : 2018-02-28
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 24-31
Manuscript Number : SISRRJ115
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

Dr. Bharat Verma, "अभिनयसन्दर्भे भवभूतेः रंगदृष्टिः सूक्ष्मा सुमनोहरा च", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 1, Issue 1, pp.24-31, January-February.2018
URL : https://shisrrj.com/SISRRJ115

Article Preview