वाल्मीकीयरामायणे केचन दार्शनिक शब्दा:

Authors(1) :-डॉ॰ नवनीता

महाकवि वाल्मीकिविरचितं रामायणं संस्कृतभाषाया: प्रथमं काव्यं वर्तते। रामायणे यत्र-तत्र अनेकानि दार्शनिकानि तत्वानि प्राप्यन्ते। अत्र न्याय-सांख्य-वैशेषिक-तर्कविद्यादीनां अनेकेषु कथाप्रसंगेषु चर्चा उपलभ्यते। रामायणे नास्तिकसिद्धान्तस्य खण्डनम् तर्केण कृतम्। रामायणे निहितं दार्शनिकसिद्धान्तबीजं कालान्तरे दार्शनिकग्रन्थेषु वृक्षरूपेण विकसितम्।

Authors and Affiliations

डॉ॰ नवनीता
A-21, बैंकमेन्स कॉलोनी, चित्रगुप्तनगर, कंकरबाग पटना, बिहार, भारत

महाकवि वाल्मीकिविरचितं रामायणं संस्कृतभाषाया: प्रथमं काव्यं वर्तते। रामायणे यत्र-तत्र अनेकानि दार्शनिकानि तत्वानि प्राप्यन्ते। अत्र न्याय-सांख्य-वैशेषिक-तर्कविद्यादीनां अनेकेषु कथाप्रसंगेषु चर्चा उपलभ्यते। रामायणे नास्तिकसिद्धान्तस्य खण्डनम् तर्केण कृतम्। रामायणे निहितं दार्शनिकसिद्धान्तबीजं कालान्तरे दार्शनिकग्रन्थेषु वृक्षरूपेण विकसितम्।

  1. वाल्मीकीयरामायणम् (6.22.25)
  2. भारतीय दर्शनम् (डॉ. उमेश मिश्रकृतम्), पृ. 594-6
  3. यस्ककृतं निरक्तम्-1.15
  4. वाल्मीकी रामायणम्
  5. रामायण- 2.118.15
  6. रामायण- 5.15.25
  7. न्यायसूत्रभाष्य- 1.1.1
  8. वाल्मीकीय रामायण 3.50.21

Publication Details

Published in : Volume 1 | Issue 2 | July-August 2018
Date of Publication : 2018-08-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 92-94
Manuscript Number : SISRRJ181213
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ॰ नवनीता , "वाल्मीकीयरामायणे केचन दार्शनिक शब्दा:", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 1, Issue 2, pp.92-94, July-August.2018
URL : https://shisrrj.com/SISRRJ181213

Article Preview