साहित्य शाब्दव्यञ्जनायाम् अभिधानियामकाः संयोगादयः

Authors(1) :-डॉ. सीता राम शर्मा

व्यङ्ग्यार्थस्य ज्ञानात् पूर्व, वाच्यार्थस्य ज्ञानबोधः अवश्यं भवेत् । अतः व्यङ्ग्यार्थज्ञानाय वाच्यार्थज्ञानं सहकारिकारणं भवति । प्रधानकारणं शब्द एव। इत्थं शब्दस्य व्यङ्ग्यार्थस्य च मध्ये स्थित्वा व्यङ्ग्यार्थस्य सहकारिकारणं सत् वाच्याथीऽपि व्यञ्जक एव इति भावः । “भद्रात्मनः” इत्यादिश्घ्लोकस्थपदानि परिवर्त्य, तत्तत्पर्यीयपदानि यदि उपयुञ्ज्महे तर्हि द्वितीयोऽर्थः व्यङ्ग्यार्थो न भवति । परिवर्तनं यदि अशक्यं भवति तर्हि परिवृत्त्यसहिष्णुत्वम् (परिवृत्त्यसहत्वम्) इति तस्य नाम । यदि श्लोके शब्दाः परिवृत्त्यसहिताः तर्हि तस्य ध्वनेः व्यङ्ग्यार्थस्य " शब्दमूलकध्वनिः" इति व्यवहारो भवति।

Authors and Affiliations

डॉ. सीता राम शर्मा
प्रोफेसर (साहित्य) राजकीय धुलेश्वर आचार्य, (पी.जी. संस्कृत महाविद्यालय, मनोहरपुर, जयपुर), भारत

शब्दः, काव्यम्, वाचक:, लाक्षणिकः, व्यञ्जकः।

  1. स्याद्वाचको लाक्षणिकः शब्दोऽत्र व्यञ्जकस्त्रिधा । का.प्र. 6
  2. वाच्यादयः तदर्थाः स्युः - का.प्र. 6
  3. का. प्र. 7
  4. का. प्र. 8
  5. का. प्र. 19
  6. संयोग:
  7. तद्युक्तो व्यञ्जकः शब्दः । का.प्र.20
  8. का. प्र. बाला. पृ. 98-107

Publication Details

Published in : Volume 1 | Issue 2 | July-August 2018
Date of Publication : 2018-08-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 203-209
Manuscript Number : SISRRJ181214
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. सीता राम शर्मा, "साहित्य शाब्दव्यञ्जनायाम् अभिधानियामकाः संयोगादयः ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 1, Issue 2, pp.203-209, July-August.2018
URL : https://shisrrj.com/SISRRJ181214

Article Preview