धर्मशास्त्रे दायविभागप्रसङ्गे मानवाधीकार

Authors(1) :-डा. सुधांशुशेखरमहापात्र

मानवानां बहुषु कर्मषु अधिकार दृश्यते, यतो हि मनुना तदधिकारविषये विभिन्नप्रसङ्गः समुत्थापितः। मानवधर्मशास्त्रे मानवानां अधिकारविषये नैके प्रसङ्गाः आयान्ति तेषु आचार:, व्यवहार:, संस्कारः, प्रायश्चित्तः, श्राद्धः, राजधर्मादयः प्रमुखा भवन्ति। एतेषु विषयेषु मया व्यवहारान्तर्गत दायाधिकारविषये किञ्चित् उपस्थाप्यते।

Authors and Affiliations

डा. सुधांशुशेखरमहापात्र
सहाचार्यः, धर्मशास्त्रविभागः, राष्ट्रियसस्कृतविद्यापीठम्, तिरुपति:,भारत

Publication Details

Published in : Volume 1 | Issue 2 | July-August 2018
Date of Publication : 2018-08-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 55-59
Manuscript Number : SISRRJ18127
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डा. सुधांशुशेखरमहापात्र, "धर्मशास्त्रे दायविभागप्रसङ्गे मानवाधीकार", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 1, Issue 2, pp.55-59, July-August.2018
URL : https://shisrrj.com/SISRRJ18127

Article Preview