रसमय: चमत्कारः अभिनवगुप्तभम्मटयोः मतं रसङ्गधरे निरुपितम्

Authors(1) :-डॉ. सीता राम शर्मा

अस्मिन् पत्रे चमत्कारः कथं काव्यस्यात्मा भवतीति उक्त्वा रसगङ्गाधरकारेण उक्तानि मतानि एकादश सन्ति । एतानि मतानि एकादशरुद्रवत् एकादशमतानि रसगङ्गाधरकारेण सम्यक् रूपेण प्रतिपादितानि । रसगङ्गाधरकारः अन्याचार्याणामिव काव्यस्य भेदत्रयं न किन्तु काव्यस्य भेदचतुष्टयं अस्वीकरोत् । ते भेदाः मया अत्र प्रस्तुताः यथा उत्तमोत्तममुत्तममध्यमाधमारूपेण । न केवलं लक्षणं अपि तु तेषां लक्षणानामुदाहरणानि च मया लिखितानि ।

Authors and Affiliations

डॉ. सीता राम शर्मा
प्रोफेसर (साहित्य) राजकीय धुलेश्वर आचार्य, (पी.जी. संस्कृत महाविद्यालय, मनोहरपुर, जयपुर), भारत।

चमत्कारः काव्यात्मा , अभिनवगुप्तमतम्, भट्टनायकमतम् , श्रीशङ्कुकमतम्, नव्यमतम्, श्वोताश्वतरोपनिषद् ।

  1. रसगङ्गाधरः- जगन्नाथपण्डितरायः - (प्रथमाननम् - चन्द्रिका व्याख्यया सहित:- व्याख्याता - बदरीनाथ झा महोदयाः) वाराणसी, 1998
  2. काव्यचमत्कार: - श्री रामप्रतापः (काश्मीर विश्वविद्यालयद्वारा मुद्रितः ) हाइब्रो पब्लिकेशन्स्, जम्मू, 2012
  3. श्वोताश्वरोपनिषद् - चौखम्बा वाराणसी संस्था द्वारा प्रकाशितम्, 1986

Publication Details

Published in : Volume 5 | Issue 4 | July-August 2022
Date of Publication : 2022-07-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 115-125
Manuscript Number : SISRRJ1818930
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. सीता राम शर्मा, "रसमय: चमत्कारः अभिनवगुप्तभम्मटयोः मतं रसङ्गधरे निरुपितम् ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 4, pp.115-125, July-August.2022
URL : https://shisrrj.com/SISRRJ1818930

Article Preview