जीवन्धरचम्पूकाव्ये मुख्यो रसः

Authors(1) :-डा. जे.बलिचक्रवर्ती

रस्यते आस्वाद्यते इति रसः। रसशब्दस्य बहवः अर्थाः निघण्टुषु दृश्यन्ते। तथाहि हेमकोशग्रन्थे रसस्यास्य अष्टादशार्थाः प्रस्तुताः। एतेषु अर्थेषु तिक्तादिरसः, जलम्‌ इत्यादीनि साक्षात् रसनेन्द्रियेण आस्वाद्यानि भवन्ति। आत्मा, प्रेम इति द्वयं मनसा आस्वाद्यम्। मनः अपि इन्द्रियमेव। इन्द्रियास्वाद्यत्वं रसस्य प्रथमं लक्षणम्। किन्तु एतद्‌ लौकिकविषयकं रसलक्षणम्। परमात्मा पुनः न इन्द्रियलभ्यः। आदौ उपनिषत्सु रसशब्दः आत्मपर्यायतया प्रयुक्तः। रसो वै सः। रसं हि एवायं लब्धानन्दी भवतीति तैत्तीरीयोपनिषदि उक्तम्‌। अतो रसः इत्येव आनन्दसाधनम्‌। आनन्दः एव ब्रह्म। सोऽपि आनन्दः लौकिकानन्दात् अर्बुदाधिकगुणिकः अनन्तश्च। अतः मया जीवन्धरचम्पूकाव्ये मुख्यो रसः इति शीर्षकमाश्रित्य लेखोऽयं प्रारब्धः।

Authors and Affiliations

डा. जे.बलिचक्रवर्ती
उपाचार्यः, साहित्यविभागः, राष्ट्रियसंस्कृतविश्वविद्यलयः,तिरुपतिः, भारत।

रसः, भक्तिज्ञानम्, शान्तः मुख्यो रसः, जीवन्धरचम्पूकाव्ये, यशोधरः, नागकुमारः, श्रीपादादयः इत्यादयः।

  1. जीवन्धरचम्पूकाव्यम्, भारतीयज्ञानपीठकाशी, 1958
  2. दशरूपकम्, चौखाम्बा संस्कृत सिरिज, वारणासी, 1972
  3. ध्वन्यालोकः, मोतिलाल बनारसी दास, वारणासी,1952
  4. महाभारतम्, Oriental Books Reprint Corporation, New Delhi, 1979
  5. रसगङ्गाधरः, चौखाम्बा संस्कृतविद्यालय, वारणासी, 1987

Publication Details

Published in : Volume 5 | Issue 4 | July-August 2022
Date of Publication : 2022-07-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 126-130
Manuscript Number : SISRRJ1818931
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डा. जे.बलिचक्रवर्ती, "जीवन्धरचम्पूकाव्ये मुख्यो रसः ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 5, Issue 4, pp.126-130, July-August.2022
URL : https://shisrrj.com/SISRRJ1818931

Article Preview