Manuscript Number : SISRRJ181898
शास्त्रे वृत्ति निरूपणम्
Authors(1) :-डाॅ0 सुभाष चन्द्र मीणा शब्दास्यायमर्थः इत्येवरूप्यां व्चवच्छिद्यते व्यावत्त्र्योपदिथ्यते, न तु आधुनिक-शब्दवत् स्वयं सङ्केत्यते येन पौरुषेय त्वापेक्षा स्यात् इति। अतः वृत्ति सम्पूर्ण शब्दस्यार्थ इति कथ्यते।
डाॅ0 सुभाष चन्द्र मीणा शास्त्रम्, वृत्तिः, आचरणम्, प्रवर्तम्, व्यापारः, स्वभावः, कार्यम्, व्याकरणम् संस्कृतम्। Publication Details Published in : Volume 1 | Issue 1 | January-February 2018 Article Preview
सहायकाचार्यः, व्याकरण विभाग, केन्द्रीय संस्कृत विश्वविद्यालयः, क0जे0सोमैया परिसर, मुम्बई, भारत।
Date of Publication : 2018-02-28
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 115–122
Manuscript Number : SISRRJ181898
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SISRRJ181898