नादबिन्दूपनिषदनुसारेण नादानुसन्धानम्

Authors(1) :-Prabir Dhall

योगसिद्धान्तमाधारीकृत्यैव विंशतिसंख्यात्मकाः उपनिषदः सन्तीति पूर्वोक्तम्। तत्र नादबिन्दूपनिषद् परिगणितास्ति। नादबिन्दुपनिषद् एका क्षुद्रकाया उपनिषद्। इयमुपनिषद् ऋग्वेदेन सह सम्बद्धा अस्ति। अत्र आहत्य 56 श्लोकाः सन्ति। नादबिन्दूपनिषद् अध्यायत्रयेषु पुस्तकाकारेण उपस्थापिता अस्ति। प्रत्येकस्मिन् अध्याये त्रयः विभागाः वर्तन्ते। तत्र कथानुसारिण्यः श्लोकसंख्याःउद्धृताः सन्तीति शम्।

Authors and Affiliations

Prabir Dhall
Research Scholar, National Sanskrit University, Tirupati, India

शब्दः, निनादः, निनदः, ध्वनिः, ध्वानः, रवः, स्वनः, स्वानः, उपनिषद्, नादः, अनुसन्धानम्, योगसिद्धान्तः।

  1. नादबिन्दूपनिषद् – पङ्कज वाला शर्मा – संजयप्रकाशन 2021
  2. योगसूत्रम् – राधाच, चौखम्वासंस्कृतभवनम्,वाराणसी, 1999
  3. अमरकोषः – अमरसिंहः, चौखम्वासंस्कृतसंस्थानम्, वाराणसी, 1992
  4. हठयोगप्रदीपिका – दूलिपाल राममूर्ति, चौखम्वासंस्कृतप्रतिष्ठानम्, वाराणसी, 1974
  5. वृहद्देशी – संस्कृतग्रन्थप्रकाशन, कोकम्यान्दाः 1903

Publication Details

Published in : Volume 6 | Issue 2 | March-April 2023
Date of Publication : 2023-03-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 99-103
Manuscript Number : SHISRRJ122572
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

Prabir Dhall, "नादबिन्दूपनिषदनुसारेण नादानुसन्धानम्", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 6, Issue 2, pp.99-103, March-April.2023
URL : https://shisrrj.com/SHISRRJ122572

Article Preview