Manuscript Number : SHISRRJ122579
अपस्माररोगविचारः
Authors(1) :-प्रो. प्रभातकुमारमहापात्रः स्वरूपतः द्वादशभिः भेदैः अपस्मारः भिन्नो भिन्नो द्वादशभेदाः सन्ति। अतः तेषां स्वरूपं निगद्यते यथा - एताः समस्ताः दूत्यः अपस्माररोगमिम् आश्रयन्ति । तथा च एताः स्वनामानुसारमेव रोगचेष्टाः जातकस्य शरीरे उत्पादयन्ति । अर्थात् आभिः दूतिभिः अपस्मारः द्वादशधा कथ्यते। तासां लक्षणं यथा – यदि जातकस्य वारं वारं दीर्घस्वासं चलति तत् श्वसनापस्मार इति कथ्यते। यदि शरीरस्य मुखस्य वा कान्तिः मलिना स्यात्तदा तन्मलिना उच्यते। यदि जातकः वारं वारम् अतिनिद्रायां शेते तत् निद्रापस्मारः इत्युच्यते।
प्रो. प्रभातकुमारमहापात्रः रोगमुक्तिः, परिजनः, रोगिणः, रक्तपित्तरोगः, दैवज्ञः, पापग्रहः।
Publication Details Published in : Volume 7 | Issue 1 | January-February 2024 Article Preview
निदेशकः, केन्द्रीयसंस्कृतविश्वविद्यालयः, एकलव्यपरिसर:, अगरतला, त्रिपुरा
Date of Publication : 2024-02-20
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 221-230
Manuscript Number : SHISRRJ122579
Publisher : Shauryam Research Institute
URL : https://shisrrj.com/SHISRRJ122579