अपस्माररोगविचारः

Authors(1) :-प्रो. प्रभातकुमारमहापात्रः

स्वरूपतः द्वादशभिः भेदैः अपस्मारः भिन्नो भिन्नो द्वादशभेदाः सन्ति। अतः तेषां स्वरूपं निगद्यते यथा - एताः समस्ताः दूत्यः अपस्माररोगमिम् आश्रयन्ति । तथा च एताः स्वनामानुसारमेव रोगचेष्टाः जातकस्य शरीरे उत्पादयन्ति । अर्थात् आभिः दूतिभिः अपस्मारः द्वादशधा कथ्यते। तासां लक्षणं यथा – यदि जातकस्य वारं वारं दीर्घस्वासं चलति तत् श्वसनापस्मार इति कथ्यते। यदि शरीरस्य मुखस्य वा कान्तिः मलिना स्यात्तदा तन्मलिना उच्यते। यदि जातकः वारं वारम् अतिनिद्रायां शेते तत् निद्रापस्मारः इत्युच्यते।

Authors and Affiliations

प्रो. प्रभातकुमारमहापात्रः
निदेशकः, केन्द्रीयसंस्कृतविश्वविद्यालयः, एकलव्यपरिसर:, अगरतला, त्रिपुरा

रोगमुक्तिः, परिजनः, रोगिणः, रक्तपित्तरोगः, दैवज्ञः, पापग्रहः।

  1. श्रीगणेदैवज्ञविरचितः जातकालङ्कारः, व्याख्याकारः श्री सुराजशर्मा, हंसाप्रकाशन, जयपुर सं.2011
  2. श्रीदैवज्ञवैद्यनाथविरचितः जातकपारिजातः, व्याख्याकारः श्रीकपिलेश्वरशास्त्री, चौखम्भा संस्कृत संस्थान, वाराणसी, सं.-वि.सं.2057
  3. प्रश्नमार्गः, व्याख्याकारः डॉ.सुरकान्तझा, चौखम्बा संस्कृत सीरीज आफिस, वाराणसी, सं.-वि.सं.2066
  4. प्रश्नवैष्णशास्त्रम्,श्रीसिद्धनारायणदासः,खेमराजश्राकृष्णदास श्रीवेंकटेश्वर बम्वई प्रकाशन-1987
  5. प्रश्नभूषणम्,दैवज्ञश्रीजीवनाथः,चौखम्भासंस्कृत संस्थान,वाराणसा, संस्करणन्-1999
  6. प्रश्नशिरोमणि,पण्डितरुद्रमणिविरचितः,खेमराजश्राकृष्णदास श्रीवेंकटेश्वर बम्वई, संस्करणम्-2005
  7. षट्पञ्चाशिका,दैवज्ञपृथुयशो , बी.के.पब्लिकेशन प्रा.लिमिटेड,भुवनेश्वर, संस्करणम्-2012
  8. चिकित्साज्योतिषम्, ङा.भास्करशर्मा,जगदीशसंस्कृत पुस्तकालय,जयपुर, संस्करणम् - 2012
  9. ताजिकनीलकण्ठी, ङा रामचन्द्रपाठकः,चौखम्वासंस्कृत भवन,वारणासी, संस्करणम्-वि.सं.-2062

Publication Details

Published in : Volume 7 | Issue 1 | January-February 2024
Date of Publication : 2024-02-20
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 221-230
Manuscript Number : SHISRRJ122579
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

प्रो. प्रभातकुमारमहापात्रः, "अपस्माररोगविचारः", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 7, Issue 1, pp.221-230, January-February.2024
URL : https://shisrrj.com/SHISRRJ122579

Article Preview