यौतकप्रथायाः ऐतिहासिकपृष्ठभूमिः

Authors(1) :-लक्ष्मीनारायण जेना

यौतकप्रथायाः प्रचलनं न साम्प्रतिकमपितु प्राचीनम् । साम्प्रतिकयुगे व्याधीरूपेण समाजे सर्वत्र दरीदृश्यते । इदनीन्तन जनाः यौतकप्रथायाः प्रचलनकारणानवज्ञानात् अस्याः अर्थान्तरे प्रयोगः तथैव तेन समाजे अतीव दुष्करास्थितिः जाता वर्तते । अतः पत्रेऽस्मिन् यौतकप्रथायाः ऐतिह्यं ज्ञातुमत्र केषाञ्चनविषयाणां प्रस्तावः कृतो वर्तते ।

Authors and Affiliations

लक्ष्मीनारायण जेना
शोधच्छात्रः‚ शिक्षाशास्त्रम्‚राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः‚भारतम्।

यौतकप्रथा‚ समाजः‚ऐतिहासिकः‚ नारीपात्रं‚ वेदकालः‚ पुरूषः।

1.मनुस्मृतिः

2.याज्ञवाल्क्यस्मृतिः

3.Bride wealth and dowry – Jack goody - 1973

4.Islam and women’s income- farah debba chowdhury

5.दहेज प्रथा- एक लडाई – डा. इन्द्रजीत्

6.India’s Ancient past – Ram sharan Sharma - 2004

Publication Details

Published in : Volume 1 | Issue 3 | September-October 2018
Date of Publication : 2018-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 44-47
Manuscript Number : SHISRRJ192509
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

लक्ष्मीनारायण जेना, "यौतकप्रथायाः ऐतिहासिकपृष्ठभूमिः", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 1, Issue 3, pp.44-47, September-October.2018
URL : https://shisrrj.com/SHISRRJ192509

Article Preview