साम्प्रतिकसमाजे आचारस्योपादेयता

Authors(1) :-डॉ प्रीति पारेश्वरी महान्ति

स्मृतिशास्त्रेषु आलोचितविषयेषु आचार.व्यवहार.प्रायश्चित्तेषु आचारः अन्यतमः। आचारवान् लभते ज्ञानंए आचारो परमो धर्मः एतानि यानि ऋषिवचनानि सन्तिए तानि सर्वाण्येव अद्यतनसमाजस्य ध्येयानि भवन्ति। आचारबलेन सर्वेऽपि जनाः सदाचारवन्तः भूत्वा संसारे सुखेन स्थापयितुं समर्थाः भवन्ति। आचारहीनाः जनाः विशृङ्खलिताः भवन्ति। स्वस्य पारलौकिके जीवने अस्मिन् लोके च यथा यशस्विनः भवेयुः तन्निमित्तम् आचारपालनस्य आवश्यकता नितरां वर्त्तते। अतः साम्प्रतिकसमाजे तादृशः आचारस्योपादेयता प्रसङ्गे संक्षेपेण मया आलोच्यते।

Authors and Affiliations

डॉ प्रीति पारेश्वरी महान्ति
सहाचार्याए धर्मशास्त्रविभागःए राजकीयसंस्कृतमहाविद्यालयःए भागलपुरःए बिहारः, भारत

स्मृतिशास्त्रॉ साम्प्रतिकसमाजॉ आचारॉ व्यवहार।

  1. मनुस्मृतिः दृ मन्वर्थमुक्तावलीसहिताए मोतिलाल  वनारसीदासए दिल्लीए 1990
  2. याज्ञवल्क्यस्मृतिः दृ मिताक्षराटीका सहिताए डाण् गङ्गासागरराय सम्पादितए
  3. चौखम्बासंस्कृतप्रतिष्ठानम्ए दिल्ली।
  4. वसिष्ठधर्मसूत्रम् दृ भण्डारकारप्राच्यविद्यासंशोधनागारम्ए पुण्यपत्तनम्ए 1930
  5. विष्णुपुराणम् दृ गीताप्रेसए गोरखपुरए 1972

Publication Details

Published in : Volume 2 | Issue 6 | November-December 2019
Date of Publication : 2019-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 90-94
Manuscript Number : SHISRRJ192627
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ प्रीति पारेश्वरी महान्ति, "साम्प्रतिकसमाजे आचारस्योपादेयता", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 6, pp.90-94, November-December.2019
URL : https://shisrrj.com/SHISRRJ192627

Article Preview