धातवसाधने भोजनसमीक्षा

Authors(1) :-डॉ. मनोज कुमार मिश्र

सकलश्रुतिस्मृतिपुराणेतिहासश्रौतसूत्रगृह्यसूत्रधर्मसूत्रकाव्यशास्त्रनीतिशास्त्र तिशास्त्रेषु कर्मकाण्डगतपात्राणां कर्मसम्पादकसाधनानाञ्च चर्चा प्रशंसा फलश्रुतिरस्ति। दर्शनग्रन्थेष्वपि एतादृशी चर्चा प्रशंसा च दृश्यते। सम्पूर्ण मीमांसादर्शन कर्मकाण्डमाश्रित्यैव प्रवर्तते । अत एव मया कर्मकाण्डाचार्यपरीक्षां समुत्तीर्य चिन्तितं यत कथन्न कर्मकाण्डगतसाधनानां कुश पुष्प गोमयासन पञ्चगव्य पञ्चामृताग्निस्रुव मुक्स्फ्योपयभनोगुष्ठीत्रिकुशमोटकप्रभृतीनां लक्षणनिर्माणोपयोगानां समीक्षणम् कार्यम् । यतोऽधुना सर्वत्रैव भौतिकवादेजना अस्तव्यस्ता समयासौकर्ययुक्ताः सन्ति। एत एव येन केनापि विधिना साधनसहकारित्वेन विवाहोपनयन मुण्डन नामकरणान्नप्राशनप्रभृतीनि कार्याणि सम्पादयन्ति |

Authors and Affiliations

डॉ. मनोज कुमार मिश्र
ग्राम व पोष्ट–जयदेवपट्टी, थाना–घनश्यामपुर, दरभंगा, बिहार, भारत।

भोजनम् कर्मकाण्डः पंचगव्य धातवसाधनम् मीमांसादर्शन धातुविचारम् धातुः।

  1. निरूक्तम्, मुकुन्द झा बख्सी,चौखम्वा विद्याभवन वाराणसी
  2. श. च. वेद संहिता महीधर भाष्य-जगदीशलाल शास्त्रीमोतीलाल वनारसी दक्ष य-का. सि.सं.8. वि. वि. प्रकाशन, गीता प्रेस
  3. श्रीमद्भागवत महापुराण
  4. श्री यद्देव भागवत महर पुराण
  5. भारतीय कर्मस्वरूपा ध्ययनम्, गीता प्रेस ,सम्पूर्णानन्द सं0 वि.पि. प्रकाशन
  6. पितृकर्म निर्णयः,त्रिलोकनाथ मिश्र,चौखम्वा विद्याभवन वाराणसी
  7. शास्त्रीदीपिका पार्थ सारार्थ मिश्र चौखम्वा विद्याभवन वाराणसी
  8. यजुर्वेद ,रामशर्मा शान्तिकुंज हरिद्वार
  9. वाजसनेय प्रातिशाख्यम् ,वीरेन्द्र कुमार ,चौखम्बा संस्कृत प्रतिष्ठान
  10. शु0 च0 वेदसंहिता ,विधेश्वर मिश्र ,कला प्रकाशन वाराणसी
  11. वैदिक समाज और आचार विचार समीक्षा ,विधेश्वर झाकला ,प्रकाशन वाराणसी
  12. मान्यता प्रकाशन दिल्ली
  13. यजुर्विधानसूत्रम्, रमेशचन्द्र दास ,संइराज श्री कृष्णदास बम्बई
  14. दुर्गोपासन कल्प डुमाध्याय ,हरिकृष्ण शर्मा ,चौखम्बा प्रकाशन
  15. कारतीय श्रौतसूत्र देवयाज्ञिक पद्धति

Publication Details

Published in : Volume 1 | Issue 4 | November-December 2018
Date of Publication : 2018-11-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 130-134
Manuscript Number : SHISRRJ192660
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. मनोज कुमार मिश्र, "धातवसाधने भोजनसमीक्षा ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 1, Issue 4, pp.130-134, November-December.2018
URL : https://shisrrj.com/SHISRRJ192660

Article Preview