नरकाः

Authors(1) :-डॉ. सुधांशुशेखरमहापात्र

पुराणदृष्ट्या चतुर्दशभुवनानां मध्यस्थलोऽर्थाद् भूलोकस्याधस्ताद-तलस्योपरिष्टाच्च नरकाणां स्थानानि कल्पितानि। मर्त्यलोके पुण्यमर्जयन्तः स्वर्गम्, पापञ्च कुर्वाणा नरकान् प्राप्नुवन्ति। तत्र प्रामुख्येन एकविंशति नरकाः विषये स्मृतिकाराः उल्लिख्यन्ते। अत्र मया मनुस्मृतिः दृष्ट्या एकविंशति नरकाणां विषये संक्षेपेण आलोच्यते। ]

Authors and Affiliations

डॉ. सुधांशुशेखरमहापात्र
सहायकाचार्यः, धर्मशास्त्रविभागः, राष्ट्रीयसंस्कृतविश्वविद्यालयः, तिरुपतिः, आन्ध्रप्रदेशः‚ भारत।

नरकाः‚ स्वर्गम्, स्मृतिकाराः‚ मनुस्मृतिः‚ ऊर्ध्वलोकाः।

  1. मनुस्मृतिः- 11/5
  2. याज्ञवल्क्यस्मृतिः- 3/221
  3. मनुस्मृतिः- 4/88-90
  4. श्रीमद्भागवतम्- 5/26
  5. देवीभागवतम्- 8/11
  6. प्रायश्चित्तविवेकः, पृष्ठा-19
  7. तत्रैव, पृष्ठा- 20

Publication Details

Published in : Volume 2 | Issue 6 | November-December 2019
Date of Publication : 2019-11-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 133-137
Manuscript Number : SHISRRJ192666
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. सुधांशुशेखरमहापात्र, "नरकाः ", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 6, pp.133-137, November-December.2019
URL : https://shisrrj.com/SHISRRJ192666

Article Preview