समायोजने शिक्षकस्य मानसिकशारीरिकस्वास्थ्यस्य भूमिका

Authors(1) :-डॉ. मदनकुमारझाः

प्राचीनकाले मनीषिभिः ऋषिभिश्च ज्ञानं तृतीयं मनुजस्य नेत्रम् इति उक्तिबलात् ज्ञानस्य तृतीयनेत्रत्वेन महत्त्व प्रादर्शि । अनेन ज्ञानेन मनुष्यः स्वसमस्याभिः विमुक्तस्सन् मोक्षं प्राप्तुं शक्नोतीति, सा विद्या या विमुक्तये इति श्रुतिवाक्यं प्रमाणयति । इदमपि प्रासङ्गिकं भवति अत्र निरूपयितुं यत् शिक्षायाः महत्त्वं प्राग्वदेव स्वगरिमानं निर्वहति अद्यापीति। तथा च शिक्षा बालकं सर्वेषु क्षेत्रेषु प्रभावयति इत्यंशः विंशतिशताब्देः श्रेष्ठतमपुरूषस्य महात्मागान्धिमहोदयस्य

Authors and Affiliations

डॉ. मदनकुमारझाः
सहायकाचार्यः, शिक्षाशास्त्रविभागः, केन्द्रीयसंस्कृतविश्वविद्यालयः, श्रीरणवीरपरिसरः, जम्मू, भारत

  1. शास्त्रीकेशवदेव पं. -हितोपदेशमित्रलाभः (रश्मिकलां संस्कृतहिन्दी व्याख्यासहितम्),चौखम्भा ओरियन्टालिया वाराणसी ,1976
  2. गुप्ता,एस.पी, उच्चतरशिक्षामनोविज्ञानम्, शारदा-पुस्तकभवन
  3. सिंह अरूणकुमार, शिक्षामनोविज्ञान, भारती भवन (पब्लिशर्स)
  4. पाठक पी.डी. – शिक्षामनोविज्ञान, विनोदपुस्तक मन्दिर, आगरा,
  5. अग्रवाल, पद्मा - मनोविश्लेषण और मानसिक क्रियाऐं , मनोविज्ञान प्रकाशन 56,23 चौक, वनारस,1955
  6. Allport, F.H; Social Psychology, Boston: Hofton Mifflin, 1924
  7. Cattell, R.B; Personality and Motivation, New York: Harcourt, 1957
  8. श्रीमद्भगवद्गीता, गीताप्रेसगोरखपुर

Publication Details

Published in : Volume 2 | Issue 6 | November-December 2019
Date of Publication : 2019-11-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 144-148
Manuscript Number : SHISRRJ192669
Publisher : Shauryam Research Institute

ISSN : 2581-6306

Cite This Article :

डॉ. मदनकुमारझाः , "समायोजने शिक्षकस्य मानसिकशारीरिकस्वास्थ्यस्य भूमिका", Shodhshauryam, International Scientific Refereed Research Journal (SHISRRJ), ISSN : 2581-6306, Volume 2, Issue 6, pp.144-148, November-December.2019
URL : https://shisrrj.com/SHISRRJ192669

Article Preview